________________
६९६
सुत्रकृताङ्गसूत्रे
हारिणी च प्रसादयुक्ता वा 'जाव पडिरूवा' यावस्पतिरूपा सुमनोहरा, यावत्पदेन - दर्शनीया अभिरूपेति ग्राह्यम् । 'तीसेण सेसदवियाए ' तस्याः खलु शेपद्रव्या नामवत्याः 'उद्गसालाए' उदकशालायाः - मपाया: 'उत्तरपुरत्थिमे दिसीमाए' उत्तरपूर्वस्यां दिशि 'एत्थ ण' अत्र खलु 'इत्थिजामे णामं वणसंडे होत्था' हस्तियाम नामा, वनपण्ड आसीत् । ' किन्हे दण्णओ वण्णसडस्स' कृष्णो वर्णको वनपण्डस्य तद्वनं कृष्णरूपं वहुविधपुष्पपुष्करिणीपक्षिमृगादिभिरावृत्तमासीत् एतस्य व्याख्या औपपातिक सूत्रे पीग्रुपवर्पिणी टीकायां विलोकनीया ॥ ३०३-७० ॥
मूलम् - तस्सि चणं गिहपदेसंमि भगवं गोयमे विहरह. भगवं च णं अहे आरामंसि । अहे णं उदए पेढालपुत्ते भगवं पासावचिचज्जे नियंठे मेयज्जे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छित्ता भगवं गोयमं एवं वयासी - आउसंतो ! गोयमा ! अस्थि खलु मे केइ पदेसे पुच्छियव्वे तं च आउसो ! अहासुयं अहा दरिसियं में वियागरेहि सवायं, भगवं गोयमे उदयं पेढालपुत्ते एवं वयासी अवियाइ आउसो ! सोच्चा णिसम्म जाणिस्सामो सवायं उदए पेढालपुत्ते भगवं गोयमे एवं वयासी | सू० ४ ॥ ७१ ॥
छाया- - तस्मिंश्व गृहमदेशे भगवान् गौतमो विहरति, भगवांचा आरामे । अथ खलु उद्कः पेढालपुत्रः भगवत्पार्श्वापत्ययः निर्ग्रन्यः मेदार्यो गोत्रेण यत्रैव भगवान् गौतमस्तत्रैव उपागच्छति, उपागम्य भगवन्तं गौतममेवमवादीत् आयुष्मन् गौतम ! अस्ति खलु मे कोऽपि प्रदेशः प्रष्टव्यः तच्चाऽऽयुषान् ! यथा उदकशाला के उत्तर पूर्व दिशा में हस्तियाम नामक वनखण्ड था । वह कृष्ण वर्ण था, इत्यादि वर्णन यहां औपपातिक सूत्र के अनुसार कर लेना चाहिए । अर्थात् वह विविध प्रकार के पुष्पों पुष्करिणियों पक्षियों, मृगो आदि से युक्त था। इनकी व्याख्या औपपातिकसूत्र की पीयूषवर्षिणी टीका में देखलेनी चाहिए ॥ ३ ॥
પ્રાસાદીય અને રમણીય હતું, તે શેષદ્રવ્ય' નામની ઉદકશાળા-પરબની ઉત્તર પૂર્વ દિશામા હસ્તિયામ નામનું વનખંડ હતુ. આ વનખંડ કૃષ્ણુવણ વાળું હતુ વિગેરે વન અહીંયાં ઔપપાતિક સૂત્રમા કહ્યા પ્રમાણે સમજી લેવુ અર્થાત્ તે જૂદા જૂદા પ્રકારના પુષ્પા, પુષ્કરણા, પક્ષચે, વિગેરેથી યુક્ત હતું આની વ્યાખ્યા ઔપપાતિક સૂત્રની પં યૂષ ષિણી ટીકામાં જોઇ લેવી. સૂ॰