________________
समयार्थबोधिनी टीका द्वि श्रु. अ. ७ लेपगाथापतिवर्णनम् ६९५
मूलम्-तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरियाए उत्तरपुरस्थिमे दिसीभाए एत्थ णं सेसदविया नामं उदगसाला होत्था। अणेगखंभलयसन्निविटा पासादीया जाव पडिरूवा, तीसे र्ण सेसदवियाए उदगसालाए उत्तरपुरस्थिमे दिसीमाए, एस्थ णं हथिजाने नामं वणसंडे होत्था, किण्हे वण्णओं वणसंडस्त ॥सू० ३॥७॥ .
छाया-तस्य खलु लेपस्य गाथापतेर्नालन्दाया बायाया उत्तरपौरस्त्ये दिशिभागे अत्र खलु शेषद्रव्या नामोदकशाला आसीत् अनेकस्तम्भशतसन्निविष्टा प्रासादिका यावत् प्रतिरूपा । तस्याः, खलु शेषद्रव्याया उदकशालाया उत्तरपौरस्त्ये दिमागे अत्र खलु हस्तियामनामा वनवण्ड आसीत् कृष्णो वर्णको वनपण्डस्य ।मु०३-७०॥
टीका-'तस्स णं लेवस्त' तस्य-पूर्वोक्तसमृद्धयादिगुणगणग्रामविशिष्टस्य खलु लेपस्य 'गाहावइस्स' गाथापतेः 'नालंदाए वाहिरियाए' तादृशगाथापतिस्वामिकाया नालन्दाया वाह्याया नगर्याः, 'उत्तरपुरस्थिमे दिसीभाए' उत्तरपूर्वदिशोरन्तराल विभागे-ईशानकोणे इत्यर्थः। 'एत्थ णं सेसदविया नामं उदगसाला होत्था' अत्र खलु शेपदव्या नाम उदकशाला (पपा) आसीत् । कोशी सा उदकशाला तामेव विगिनष्टि 'अणेगखंभपयसनिविट्ठा' अनेकस्तम्भश. तसन्निविष्टा-बहुशतस्तम्भवतीत्यर्थः । 'पासाईया' मानादिका अतिशयिता मनो. . 'अभिगत-जीवाजीव के स्वरूपके जानक्षार था और बाकी अगेकी विस्तृत व्याख्या उपासकदशांग सूत्र की "अगार धर्म संजीवनी' 'टीका मे देखनी चाहिए ॥२॥
'तस्स] लेवरस' इत्यादि।
टोकार्थ--पूर्वोक्त गुणों से सम्पन्न लेप गाथापति की नालंदा के उत्तर पूर्व दिशा में-ईशान कोण में 'शेषद्रव्या' नाम की उदकशाला अर्थात प्याऊ थी। वह उदकशाला सैकड़ों स्तंभों (खं भो) वाली थी, घड़ी ही मनोहर, प्रासादिक और रमणीक थी । उस शेषव्या नामक
અભિગત-જીવ અને અજીવ ના સ્વરૂપને જાણવાવાળે હતો આના સિવાયન વિશેષ વિવેચન ઉપાસકદશાગસૂત્ર ની અગાસંજીવની ટીકામાં જોઈ લેવુ સૂ શા
'तस्स णं लेवस्स' इत्यादि
ટીકાર્થ–પૂર્વોક્ત ગુણોથી યુક્ત લેપ ગાથાપતીની નાલંદાની ઉત્તર પૂર્વ દિશામાં અર્થાત્ ઈશાન કોણમાં “શેષદ્રવ્યા' નામની ઉદકશાળા–અર્થાત્ પરબ હતી તે પરબ સેંકડે થોભલાવાળું હતું, મેટું હતું, અત્યત મનહર હતું,