________________
समयार्थबोधिनी टीका द्वि. थु. अ. ७ लेपगाथा पतिवर्णनम्
६९३
वासए याविहोत्या' स लेपो नाम गाथापतिः श्रमणोपासकथाप्यासीत् । उपदेशश्रवण धर्मरागभक्तादिदानेन साधूनानुपासकोऽभवत् । 'अभिनय जीवाजीवे जाव विहर ' अभिगतजीवाजीव यावद्विहरति जीवाऽजीवानां ज्ञागऽभवत् | 'निग्गंथे पावयणे freiकिए निक्कखिए निव्वितिगिच्छे लट्टे गहियो' निर्ग्रन्थे मवचने-आईव प्रवचनोपदेशे निश्शङ्कितः सन्देहरहितः, निष्काङ्क्षितः - दर्शनाऽन्तरीयेच्छार हित', निर्विचिकित्सः - गुणवतः पुरुषस्याऽनिन्दकः, लब्धार्थः - वस्तुस्वरूपज्ञाता, गृहीतार्थः - मोक्षमार्ग स्वीकर्ता 'पुच्छि विणिच्छि अभिगहियड़ें' पृष्टार्थः विनिचितार्थ: - विद्वांसं पृष्ट्वा विशेषरूपेण पदार्थनिश्वेता, अभिगृहीतार्थः - पश्नोत्तरद्वारा सर्वांशेन ज्ञाता, 'अट्ठिर्मिजापेमाणुरागरत्ते' अस्थिमज्जाप्रेमानुराग़रक्त - तस्याःस्थिमज्जावपि जिनधर्मानुराग आसीत् मनसा जिनधर्मानुरागवान् इत्यर्थः 'अपमाउसो' इदमायुष्मन् ! 'निग्गथे पात्रयणे अयं अट्ठे अयं परमट्ठे से से अणर्डे' नैर्गन्धं प्रत्रवनम् अयमर्थः, अयं परमार्थ:- शेषोऽनर्थः । जिनोपदेश एव सारः,
वह लेप गाथापति श्रमणोपासक था, अर्थात् श्रमगो (साधुओ) के उपदेश को श्रवण करता था, उनके कर्म का अनुरागी था, उन्हें आहार आदि का दान देता था, अतः उनका उपासक था । वह जीव- अजीव आदि का ज्ञाता था । निर्ग्रन्थ प्रवचन में अर्थात् वीतराग के उपदेश में उसे तनिक भी शंका नहीं थी । किसी अन्य दर्शन को ग्रहण करने की इसकी अभिलाषा नहीं थी । धर्म किया के फल में उसे सन्देह नहीं था । उसने निर्ग्रन्थप्रवचन के अर्थ को प्राप्त किया था, ग्रहण किया था, जिज्ञासा होने पर पूछा था, पूछ कर निश्चय किया था और उसे अपने चित्त में जमा लिया था | जिनधर्म का अनुराग उसके नस-नस में भरा था उसकी ऐसी श्रद्धा थी कि निर्ग्रन्थप्रवचन हो अर्थ है, यही परमार्थ है
તે લેપ નામના ગાથાપતિ શ્રમણેાપાસક હતા અર્થાત્ શ્રમણા (સાધુએ) ના ઉપદેશને સાંભળતેા હતેા, તેના ક્રમમાં અનુરાગ-પ્રીતિાળેા હતેા, તેઓને આહાર વિગેરેનું દાન આપતા હતા તેથી તેના ઉપામક હતા, તે જીવઅજીવ વિગેરે પદાર્થોને જાણવાવાળા હતા, નિë પ્રવચનમાં અર્થાત્ વીતરાગના ઉપદેશમાં તેને જરા પણ શંકા ન હતી. કાઈ ખીજા દશનના આશ્રય લેવાની તેની ઇચ્છા ન હતી. ધમ ક્રિયાના ફળમાં તેને સ ંદેહ ન હતેા. તેણે
નિગ્રન્થ પ્રવચનના અર્થને પ્રાપ્ત કરેલ હતા ગ્રહણ કરેલ હતેા. અને તેને પેાતાના ચિત્તમાં ભરી લીધેય હતા જૈન ધમ પ્રત્યેના અનુરાગ તેની નસે'नसभा लरेस डते', तेने भेवी श्रद्धा हती है- नियन्थ प्रवयन अर्थ छे, એજ પરમાથ છે, આ સિવાય ખીજુ` બધું અનર્થ છે. તેના યશ અંધે જ
I
1