________________
६९२
सूत्रकृताङ्गसूत्रे
पतिः - कश्चिद्गृहपतिरासीत् । तस्य गृहपतेर्विशेषणानि वक्ति- 'अड्डे' आय:धनवान् 'दित्ते ' दीप्तः - तेजस्वी 'वित्ते' वित्त:- जगति प्रसिद्धि प्राप्तः । 'विच्छिष्णविपुलभवणसयणा सण जाणवाहणाणे' विस्तीर्ण विपुल भवनशयनासनयानवाहनाकीर्णः । बहुलगेह (सनशय्यावादनादिभिः सर्वदैव परिपूर्ण: । 'बहुधणवहुजायरूवरज' बहुवनबहुजातरूपरजतः - धनधान्यद्दिण्यरजतादिभिः समृद्धः 'आओगपओगसपउत्ते' आयोगप्रयोगसंप्रयुक्तः- धनोपार्जनोपायज्ञाता - तथोपार्जनेऽतिकुशलः । 'विच्छायपरमत्तपाणे' विक्षिप्तपचुर मक्तपानः भुक्तावशिष्टोदनादिना अन्धपंग्वादिभ्यो दायकः 'बहुदासीदासगोमहिसग वेळ गप्प भूए' अनेकदासीदासगोमहिपगवेलकमभूतः - अनेकविधदासादीनां स्वामी 'बहुजणस्स अपरिभूए यावि होत्या' बहुजनस्यापरिभूतश्चापि आसीत् । अनेकेः सम्भूयाऽपि परामवितुमयोग्यः, 'इदे जाव' पर्यन्तस्य विस्तरव्याख्या उपासकदशाङ्गे प्रथमाध्ययने त्रिलोकनीया । एवादृशः स उक्तविशेषणविशिष्टगृहपतिरासीदिति । 'सेणं लेवे नामं गादावई समणो
लेप गाथापति धनाढ्य था, तेजस्वी था और जगत् में प्रख्यात था। विस्तीर्ण-विशाल भवनों, शय्या, आसन, यान ओर वाहन आदि सामग्री से सम्पन्न था। उसके पास बहुत धन-धान्य, चांदी-सोना था । वह धन के उपार्जन के उपायों का ज्ञाता था उनके उपार्जन में बहुत कुशल था। उसके यहां खाने से जो प्रचुर भोजन आदि बच जाता था वह अंघों लूलों-लंगडों को बांट दिया जाता था। वह अनेक प्रकार के दासों -दासियों का स्वामी था । बहुत से लोग मिलकर भी उसका पराभव नहीं कर सकते थे। इसकी विस्तृत विवेचना उपासकदशांग सूत्र के प्रथम अध्ययन में की गई है। उसे देख लेना चाहिए ।
àપ ગાથાપિત ધનવાન્ હતા, તેજસ્વી હતેા, અને જગતમાં પ્રખ્યાત हो. विस्तीर्थ - विशाण भवनी, शय्या, आसन, यान अने वाहन विगेरे सामग्रीथी लरपूर हतो, तेनी पांसे धन धन, धान्य, यांही, सोनुं तु; તે ધન કમાવાના ઉપચે તે જાણનાર હતા, અને તેમાં ઘણેાજ કુશળ હતા. તેને ત્યાં જમ્યા પછી ઘણુ. એવુ' લેાજન માટે તૈયાર કરેલ અન્ન ખેંચી જતુ' હતુ કે જે લૂલા, લંગડા, આંધળા અને અપંગાને વહેંચી દેવામાં આવતુ હતુ. તે અનેક પ્રકારના દાસે, દાસીઓને! સ્વામી હતા ઘણા લોકો મળીને પશુ તેના પરાજય કરી ન શકે તેવેા હતે. તેનુ સવિસ્તર વિવેચન ઉપાસક દશાંગસૂત્રના પહેલા અધ્યયનમાં કરવામાં આવેલ છે. તે જોઈ લેવું.