________________
संमयाबोधिनी टीका fr. श्रु. अ. ६ आर्द्रकमुने गौशालकस्य संवादनि० ६८१
}
अन्वयार्थः - (समणन्त्रएस) श्रमणव्रतेषु - यतित्र तेषु विद्यमानः संयतः (संत्र च्छरेणावि य) संवत्सरेणापि च ( एगमेगं ) एकैकम् (पाणं) प्राणं जीवम् (हणंता), घ्नन् - मारयन् ( से पुरिसे) स पुरुषः (अणज्जे आयाहिए ) अनार्यः आख्यातः - कथितः (तारिसे) तादृशाः पुरुषाः (केवलिणो ण भवति) केवलिनः - केवलज्ञानवन्तो न भवन्ति कथमपीति ॥ ५१ ॥
1 टीका - पुनराईको मुनिः पूर्वोक्तवादिनं प्राह-समन्वसु' श्रमणत्रतेषु - यः पुरुषः श्रमणानां - साधूनां व्रतेषु विद्यमानोऽपि, 'संवच्छ रेणावि य' संवत्सरे'संच्छरेणावि' इत्यादि ।
शब्दार्थ - 'समणव्वसु-श्रमणव्रतेषु' जो पुरुष श्रमणों के व्रतों में रहकर 'संवच्छरेणावि-संवत्सरेणापि' एकवर्ष में 'एग मेगं - एकैकमपि ' एक एक भी 'पाण-प्राणं' प्राणी का 'हणता-मन्' घात करते हैं 'से पुरिसे - स पुरुष ' वह पुरुष 'अणज्जे आघाहिए -अनार्यः आख्यातः' अनार्य है, ऐसा कहा गया है 'तारिसे - तादृशाः ' ' ऐसे पुरुष 'केवलिगो न भवंति - केवलिनः न भवन्ति' केवलज्ञान नहीं पा सकते हैं ॥५४॥
अन्वयार्थ -- जो पुरुष श्रमण के व्रतो में रहकर एक वर्ष में एक एक प्राणी का घात करते हैं, वे अनार्य हैं । ऐसे पुरुष केवलज्ञान नहीं पा सकते ॥ ५४ ॥
टीकार्थ - - आर्द्रक मुनि पुनः हस्तितापस से कहते हैं जो पुरुष श्रमण के व्रतों से स्थित होते हुए भी एक वर्ष में एक एक प्राणी 'संवछरेणावि' हत्याहि
शब्दार्थ- 'समन्त्रए - श्रमणद्रतेषु' ने ५३ष श्रमशोना प्रतीभां रहने 'सवच्छ रेणावि-संवत्सरेणावि' मेड वर्षभां 'एगमेत एकैकं ४ प 'पाणं प्राण' आथीने 'हणता घ्नन्' वध ४रे छे ' से पुरिसे - सः पुरुषः ' ते ५३ष 'अणज्जे आयाद्दिए- अनार्य. आख्यातः' मनार्य छे तेम अडेवामां आवे छे. 'तारिसे - तादृशा' येत्रा पु३ष 'केवलिणों न भवंति - केवलिनः न भवन्ति' ठेवणજ્ઞાન પ્રાપ્ત કરી શકતા નથી. ૫૫૪ા
અન્વયા--જે પુરૂષ શ્રમણ તેામાં રહીને એક વર્ષીમાં એક પ્રાણીને વધ કરે છે તેએ અનાય જ છે. એવા પુરૂષા કેવળજ્ઞાન પ્રાપ્ત કરી શકતા નથી. ાપા
ટીકા —ફરીથી હસ્તિતાપસેાને આદ્રક મુની કહે છે કે--જે પુરૂષ શ્રમણુના વ્રતમાં સ્થિત રહીને પણુ એક વર્ષીમાં એક એક પ્રાણીની હિંસા
सू० ८६
t