SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सार्थबोधिनी टीका द्वि. श्रु. अ. ६ आर्द्रकमुनेगौशालकस्य संवादनि० ६७१ ' } अन्वयार्थः -- (इइ लोगं केवलेणं अजाणित्ता) इह लोकं केवलेनाज्ञाखा अमुं सर्वतः परिदृश्यमानं सूक्ष्मस्थूलस्थावरजङ्गमादिलोकं चतुर्दशरज्ज्वात्मक केवलज्ञानेन अज्ञात्वा, (जे अजाणमाणा) ये पुरुषा अजानानाः (धम्मं कति) धर्म कथयन्ति - उपदिशन्ति । ते अज्ञानिनः (मट्ठा) स्वयं नष्टाः (अधाणं) स्वात्मानम् (परं च ) परश्च (अणोरपारे घोरंमि संसारे) अणोरपारे - आद्यन्तरहिते घोरे संसारे अयङ्करेऽविस्तीर्णे (णासंति) नाशयन्ति - स्वयं नष्टाः परानपि नाशयन्ति । न यो ज्ञांनी स वस्तुस्वरूपं न जानाति, केवली भगवांस्तीर्थकर एंव । स च केवली 'लोगं अजाणित्ता' इत्यादि । 8-2 शब्दार्थ - 'इह लोग केवलेणं अजाणित्ता-इह लोकं केवलेन अज्ञात्वा' इस स्थावर जंगम चौदह राजू परिमित लोकको केवल ज्ञान के द्वाराविना जाने 'जे अजाणत्राणा- ये अजानानाः' विना जाने जो अज्ञांनी पुरुष 'धम्मं कहति-धर्मं कथयन्नि' धर्म का उपदेश करते हैं वे 'अणोर'पारे घोरंमि संसारे-अणोरपारे घोरे संसारे' इस आदि और अंतरहित अपार एवं घोर संसार में 'अप्पाणं - नासंति-आत्मानं नाशयन्ति' स्वयं नष्ट होते हैं और 'परंच परच' दूसरों को भी 'णासंति - नाशयन्ति' नष्ट करते हैं ||४९ ॥ अन्वयार्थ - इस स्थावर और जंगम-त्रम या चौदह राजू परिमित लोक को केवलज्ञान के द्वारा विना जाने जो अज्ञानी पुरुष धर्म का उपदेश करते हैं, वे इस घोर संसार में स्वयं नष्ट होते हैं और दूसरे को भी नष्ट करते हैं ||४९ ॥ t भावार्थ - जो ज्ञानी नहीं है वह वस्तुस्वरूप को सम्यक् प्रकार - 'लोग' अजाणित्ता' रियाि " }' शब्दार्थ - 'इह लोगं केवलेण अजाणित्ता-इह लोक केवलेन अज्ञात्वा २ । સ્થાવર અને જળમ–સ વિગેરે ચૌઢ રાજુ પ્રમાણવાળા લાકને કેવળજ્ઞાન દ્વારા लक्ष्या विना जे अजाण माणा - ये अजानाना' भएया विना ने अज्ञानी पुष 'धम्म कहति-धर्मं कथयन्ति' धर्मना उपदेश माये छे तेथे 'अणोरपारे' घोरमि संसारे - अणोरपारे घोरे संसारे' या माहियतरहित अपार धोरोवा संसारमा 'अपाण नासति - आत्मानं नाशयन्ति' पोते नाश' यामे छे. अने ' पर च-परञ्च' मीलयोनो पशु 'नास ति- नाशयन्ति' नाश अरे छे. T मन्वयार्थ' - —આ સ્થાવર અને જગમ-ત્રસ અથવા ચૌદ રાજુ પ્રમાણુવ ળા લેાકને કેવળજ્ઞાન દ્વારા જાણ્યા વિના જે અજ્ઞાની પુરૂષ ધર્મના ઉપદેશ કરે છે. તે આઘાર સસારમાં પોતે નષ્ટ થ ય છે અને ખીજાને પણ નષ્ટ કરે છે ॥४॥ ભાવા-જે જ્ઞાની હાતા નથી, તે વસ્તુ સ્વરૂપને સારી રીતે સમજી
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy