________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ६ आद्रकमुनेशिालकस्य संवादनि० ६६७ -अव्ययं च-व्ययो विनाशस्तद्रहितं सर्वदा नित्यमाह इति शपः । 'से' स आत्मा -जीवः 'सव्वेस भूएस वि' सर्वेषु भूतेष्वपि 'सन्चो ' सर्व ::-सबाह्याभ्यन्तर -रूपेण सर्वभूतेषु तिष्ठति सामस्त्येन । 'ताराहिं' तारासु-नक्षत्रमध्ये 'चन्दो व' चन्द्र इव 'समत्तरूवे' समस्तरूपः-परिपूर्णः, यथा-चन्द्रः सर्वासु तारासु सम्बद्ध 'एव, तथा-जीवोऽपि प्रकाशमानत्वाद् व्यापकत्वाच्च सर्वत्र सर्वदा विद्यमान एव ।
आवयोमतं सदसदूपमेव तथाऽपि अस्मन्मते जीवस्य स्वरूपं विविच्य प्रदर्शितं न तथा आहेतदर्शने तस्माद् अस्मन्मतमेव अनुवर्तस्वेति भावः ॥४७॥
मूलम्-एवंण मिजंति ण संसरती, ण माहणा खत्तियवेसपेसा।' F कीटा य पक्खीय सरीसिवाय, नराय सव्वे तह देवलोगा।४८। 3 छाया-एवं न मीयन्ते न संसरन्ति न बाह्मणक्षत्रियवैश्यप्रेष्याः।
कीटाश्च पक्षिणश्च सरीसृपाश्च नराश्च सर्वे तथा देवलोकाः॥४८॥ तथा हास से रहित है ! उसका कभी व्यय (विनाश) नहीं होता। वह
आत्मा सभी भूतों में वाह्य और आभ्यन्तररूप से व्याप्त है जैसे चन्द्रमा 'समस्त ताराओं से सम्बद्ध है, उसी प्रकार आत्मा भी प्रकाशमान और • व्यापक होने से सर्वत्र और सर्वदा विद्यमान ही रहता है। * आपका और हमारा मत सत्-असत् रूप है, तथापि हमारे मत में जीव का स्वरूप जैसा विवेचन करके दिखलाया गया है, वैसा आहेतदर्शन में नहीं बतलाया गया। अतः आप हमारे मत को स्वीकार करलो ॥४७॥ 1., 'एवं ण मिज्जति' इत्यादि। j.' शब्दार्थ-एवं-एवम्' इस प्रकार आपके मतको स्वीकर करलेने से વખતે વ્યય" (વિનાશ) થતું નથી. તે આત્મા બધાજ ભૂતેમાં બાહ્ય અને આત્યંતર પણાથી વ્યાપ્ત છે. જેમ ચંદ્રમા સઘળા તારાઓમાં પૂર્ણ રૂપથી -પ્રકાશે છે તે જ રીતે આત્મા પણ પ્રકાશમાન અને વ્યાપક હોવાથી સર્વજ્ઞ
अने. स विधमान १८ २९ छ । ..तभा२। भD. प्रभारी, मत सत् . मसात् ३५ छे. तो ५ सभा। મતમાં જીવનું સ્વરૂપ જે પ્રમાણે વિવેચન કરીને બતાવવામાં આવેલ છે, એજ પ્રમાણે અહં તના દર્શનમાં કહેલ નથી. તેથી આપ અમારા મતનો જ वी॥२ ४0 ते 6त्तम छे., ॥४७॥
‘एवंण मिज्जति' त्यादि। , हाथ-एवं-एवम्' मा प्रभाये आपना भत! स्वी॥२ ४. वामां