________________
बोधिनी टीका द्वि. श्रु. अ. ६ आर्द्रकमुनेर्गौशालकस्य संवादनि० ६६१
कश्चित्पुरुषः 'एपि' एकमपि 'असीलं' अशीलं शीलहीनं ब्राह्मणम् 'मोययई' भोजयति पदकाय जीवानुपमदयन् भोजयति सः 'गिवो' नृपो राजा 'णिसं' निशामन्धकारावृतां नरकभूमिम् 'जाई' याति - गच्छति । 'सुरेहिं कुओ सुरेषु कुतो देवलोकेषु कथमपि न गच्छति, 'एतेन शीलरहितमन्यमेकमपि ब्राह्मणं यो भोजयति स तज्जनितपापेनाऽवश्य मन्धतमनरकगन्ता भवति किम्पुनः सहस्रद्वय ब्राह्मणभोजनात् । ततश्व तत्पुण्यवलात्स्वर्गगमनाशा वेदविषयिणी म्रुतरामधःपातिनीति भावः ॥४५॥ मूलम् - दुहओ विधम्मंमि समुट्टिया,
अस्सिं सुच्चा तह एसकाले ।
आयारसीले बुइएह नाणी,
णे संपेरायंमि विसेसमत्थि ॥ ४६ ॥
छाया - द्विधाऽपि धर्मे समुत्थितौ अस्मिन् सुस्थितौ तथेष्यत्काले । आचारशील होतो ज्ञानी न संपराये विशेषोऽस्ति । ४६ ।।
करता है, वह राजा या अन्य पुरुष एक भी शीलरहित ब्राह्मण को यदि षट्का की विराधना करता हुआ भोजन कराता है तो नरक में जाता - है । उसकी देवगति में उत्पत्ति तो हो ही कैसे सकती है ?
जब एक भी शीलर हिर ब्राह्मण को भोजन कराने से नरक की प्राप्ति होती है तो दो हजार ब्राह्मणों को भोजन कराने से नरकप्राप्ति होना तो स्वतः सिद्ध है। उसे कहने की आवश्यकता ही नहीं रहती । अत एव इस प्रकार से स्वर्ग पाने की अभिलाषा स्वतः नीचे गिराने वाली है । ४५ ।
'दुहवो वि धम्मंमि' इत्यादि ।
शब्दार्थ - - 'दुहओ वि-द्विधा अपि' दोनों सांख्य और जैन ' धम्म मि -धर्मे' धर्म में 'समुडिया - समुत्थितौ ' 'सम्यक् प्रकार से स्थित है 'तह યુની વિશધના કરતા થકા ભેાજન કરાવે તે તે નરકમાં જાય છે, તેની દેવ ગતિમાં ઉત્પત્તિ તા કેવી રીતે થઈ શકે ?
જો એક પણ શિશ્ન વિનાના બ્રાહ્મણને લેાજન કરાવવાથી નરકની પ્રાપ્તિ થાય છે; તેા બે હજાર બ્રાહ્મણે ને ભાજન કરાવવાથી નરક પ્રાપ્તિ થાય તે તા સ્વત· સિદ્ધ છે. તે કહેવાની જરૂર જ નથી. તેથી જ આવા પ્રકારથી સ્વર્ગ પામવાની ઇચ્છા આપેઆપ નીચે પાડવા વાળી જ છે. ાજપા
'दुहवो वि धम्मंमि' त्याहि
शब्दार्थ-दुद्दव वि-द्विधा अवि' सांध्य मने जैन मन्ने 'धम्म मि- धर्मे ' 'समुट्ठिया - समुत्थितौ ' सारी रीते प्रवृत्त छे. 'तह - तथा' तथा 'एस काले - एष्यत्काले '