________________
to
सुत्रकृताहर ___ अन्वयार्पः--(ज) यः पुरुषो राजा वा (दयावरं धम्म दुगुंछमाणो) दयापरं धम जुगुप्समानो दयामधानं धर्म-श्रुतचारित्ररूपं निन्दन (बहावहं धम्म) बघावहंहिमाकारकं धर्मम् (पसंममाणो) प्रशंसन्-अनुमोदयन् एतादृशम् (असील) अशीलं निर्बतम् (एगमपि भोयर) एकमपि ब्राह्मगं भोजयेत् सः (णियो) नृपो राजा (निसं जाड) निर्णा नित्यान्धकारत्वात् निशेव निशा-नरतभूमिः तां याति-माप्नोति, (कुओ सुरेडि) कुतः सुरेपु-देवलोकेषु, क यमपि देवलोकन गच्छवीत्यर्थः ।।४५॥
टीका-'जे' यो राजा-तदन्यो वा पुरुषः 'दयावरं धम्मं दुगुंछमाणो' दयापरं -दयाप्रधान श्रेष्ठं-जैनधर्मम् अथवा दयामधानमिति दयाररम्, 'वहावई' वहावई हिमावादसम्मलितम् 'धम्म' धर्मम् ‘पसंपमाणो प्रशंसन् , राजा वा-तदितरो या 'एगमवि भोजए-एकमपि भोजयेत्' एक ब्राह्मण को भी भोजन कराता है, घर 'णिवो-नृपः' राजा 'निसा जाति-निशां याति' अन्धकारमय नरकभूमिको प्राप्त करता है 'कुओ सुरेहि-कुतः सुरेपु' वह देवगति में कसे जा सकता है ? ॥४५॥
अन्वयार्थ--जो राजा दयामय धर्म की निन्दा करता है और हिंसा प्रधान धर्म की प्रशंसा करता है, ऐसे शील रहित अर्थात् व्रतविहीन एक भी ब्राह्मण को भोजन कराता है, वह घोर अन्धकारमय नरक भूमि को प्राप्त होता है। वह देवगति में कैसे जा सकता है ? ॥४५॥
टीफार्थ-जो राजा या कोई भी अन्य पुरुप घामधान श्रेष्ठ धर्म की या दयामय धर्म की निन्दा काना आ हिंसाप्रधान धर्म की प्रांता लिस प्रधान मना पसंसमाणा-प्रगमन्' प्रशसा ४२ गया 'जसीलंबधीलं' Na विनानी भयात् पिनाना 'एगमवि भोजए-मपि भोजयेत्'
AREER YEन गये ते "णिगे-नृपः' त 'निसां जाइ-निशा पाति १२ यु २४ भूभिने मात ४३ . 'कुओ पुरेहि-कुत्तः सुरेपु' તે દેવગતિને કેવી રીતે પામી શકે ? છપા
અન્વયા–જે રાજા દયામય ધર્મની નિંદા કરે છે, અને હિંસા પ્રધાન ની પ્રશંસા કરે છે, એવા શીલ રવિન અર્થાત્ વ્રત ન એક પશુ બ્રાહાઇન ભાન કરાવે છે, તે ઘર અધકારમય નરકબૂમિને પ્રાપ્ત કરે છે. તે દેવ તિન કેવી રીતે જઈ શકે ___ -- one 4 अन्य ५३५ याप्रधान भनी गया ( 1 ધમની નિદા કરતા થકા હિંસા યુન ધમની પ્રશંસા કરે છે, તે ૨નવા અને પુરૂષ શીલ-ગુરુ વિનાના એક પથ બ્રાદાને છે કે