________________
सूत्रहनायचे : । अन्वयार्थ:--(जे) य:-पुरुषः (मिणायगाणं) स्नातकानाम्-वेदविदुषाम् (दुवे सहस्से) द्वे ,सहस्र-सहस्त्रद्वयम् (णियर) नित्यम् (भोयए) भोजयेत् कथं भूतानां स्नातकानां तत्राह-(कुलालयाणं) कुलालयानाम्-कुलं-क्षत्रियादि कुलं तत्राटन्ति यस्मात् तस्मात् रुदेवाऽऽलयो पां तथाविधानाम् (से) स पुरुषः (लोलुवसंपगाढे) लोलुएसंप्रगाढे-लोलपैरामिपद्धः-रक्षिभिः संप्रगाहे-व्याप्ते नरके गच्छति तथा (तिव्बाभितावी) दीवामितापी-बीवः अमितापा-दुःखं यस्य स तथा भूतः (गरगाभिसेवी) नरकायिसेवी एवं भूतः सन् नरकं प्राप्नोतीति॥४४॥
टीका-आईका-ब्राह्मणवचः श्रुत्वा चैदिकमनं निराकरोनि-कुलालयाणं' कुलालयानास् कुलं-क्षत्रियादिकुलं तत्राटनात तदेव आलयो-निवासभूमिर्यपी ते
'सिणायजाण' इत्यादि ।
शब्दार्थ~-'जे-म' जो 'कुलालयाण-कुलालयानाम् क्षत्रिय आदि के कुलो-घरों में भटकने वाले 'सिणायगाणं-स्नातकाला बेदपाठी 'दुवे सखे-छे सहले दो हजार को 'णियए -नित्यं नित्य भोजए-भोजयेत् भोजनक्षराना है, 'हो-स' यह पुरुष 'लोलुखदपगाढे-लोलपसंप्रगाढे' मांसगृद्ध पक्षियों से व्याप्त तथा 'तिव्वाभिताबी-तीनाभितापी' भयानक संतापक्के जनक 'णरगाभिसेवी-नरकाभिसेवी नरक में उत्पश होता है।४४! . अन्वयार्थ--क्षत्रियों आदि के कुलों में शिक्षा के लिए भटकने वाले दो हजार वेदपाठी ब्राह्मणों को जो प्रतिदिन भोजन करवाता है,
वह पुरुष मास गृद्ध पक्षियों से शत तथा भयानक संताप के जनक । नरक में उत्पन्न होता है।॥४४॥ .
टीकार्थ-ब्राह्मणों के वचन सुनकर आर्द्रकुमार मुनि उनका सिणायगाणं' या
साथ-जे-यः' २ 'कुलालयाण-कुलालयाना' क्षत्रिय विगेरेना -घशमां बटवाणा 'सिणायगाण'-स्नातकानाम्' वाडी-वसना२। 'दुवेसह स्पे-द्वे सहस्र में उतरने 'णियए-नित्यं ४२२१४ 'भोयए-मोजयेत्' सासन राव 2. 'से-सः' त ५३५ 'लोलुयसंपगाढे-लोलुपसंप्रगाढे' भांस ली पक्षियाथी व्यात तथा 'तिव्वामितावी-तीव्र भितापी' सय ४२ सताय 'णरगाभिसेवी -नरकाभिसेवी' न२४मा 6-4-न थाय छे. ॥४४॥
અન્વયાર્થ–ક્ષત્રિય વિગેરેના ઘરોમાં ભિક્ષા માટે અટન કરવાવાળા બે હજાર વેદપાઠી બ્રાહ્મણોને દરરોજ જે ભેજન કરાવે છે, તે પુરૂષ માંસ લેભી પક્ષિયેથી વ્યાપ્ત તથા ભયંકર સંતાપ કારક એવા નરકમાં ઉત્પન્ન થાય છે. ૪૪
ટીકાર્થ–બ્રાહ્મણોના વચને સાંભળીને આદ્રક કુમારમુની તેને કહે છે