SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सूत्रछतागो प्रतिभाति । यतः 'पाणाणं' माणानाम्-एकेन्द्रियपइनीवनिकायानाम् 'पसाझ' प्रसह्य-बलात्कारम् 'काउ' कृत्वा मारणम् 'पावंतु' पापमेव-येन केनापि प्रकारेण कृतः कारितो वा प्राणातिपातः पापायैव न धम्यो भत्रति ! 'दोण्ह वि' द्वयो रपि-उक्तसिद्धान्तोपदेष्टश्रोत्रोरपि 'अघोहिग' अयोध्यै 'तं असाहु' तसाधुः द्वयोरपि अज्ञानवर्द्धनाय दुःखाय च प्राणातिपातः । कयोईयोस्तत्राह-एतादृशं सिद्धान्तं ये उपदिशन्ति ये च शुष्पन्ति तौ उभावपि निन्दितौ इत्याह-'जे वयंति' ये वदन्ति-एतादृशस्य कर्मणो धर्मोत्पादकत्वम् 'जे या वि' ये चापि 'पडिमुणंति' प्रतिशष्यन्ति, वदतां शृश्यतां चोभयोरपि दोपायैव भवति ॥३०॥ मूलम्-उड़े अहेयं तिरियं दिसासु, विन्नाय लिंग तसथावराणं। भूयाभिसंकाइ दुगुंछमाणे, वंदे करेज्जा व कुंओ वि हत्थी ॥३१॥ छाया-ऊर्ध्वमधस्तिर्यदिशामु विज्ञाय लिङ्गं त्रसस्थावराणाम् । भूताभिशङ्कया जुगुप्समानो वदे कुर्याद्वा कुनोऽप्यस्ति ॥३१॥ अभिमत सिद्धान्त संघप्रवान् पुरुषों को अयोग्य प्रतीत होता है। क्योंकि बलात्कार करके प्राणियों को हिंसा काना पाप ही है । चाहे वह हिंसा स्वयं की गई हो, अथवा दूसरे के द्वारा कराई गई हो या उसकी अनुमोदना की गई हो, वह धर्मयुक्त नहीं हो सकती। आपके इस अयुक्त मत को जो कहते हैं और जो सुनते हैं, उन दोनों के लिए ही वह अज्ञानवर्द्धक और दुःख का कारण है ॥३०॥ 'उडूं अहेयं' इत्यादि। . शब्दार्थ--'उडूं-ऊर्ध्वम्' ऊर्ध्व दिशामें 'अहेयं-अधः' अधो दिशामें આપને મત-સિદ્ધાંત સંયમવાનું પુરૂને અયોગ્ય કારક જણાય છે. કેમકે બલાત્કાર કરીને પ્રાણિયોની હિંસા કરવી તે પાપ જ છે. ચાહે તે હિંસા પિતે કરી હેય અગર બીજા પાસે કરાવી હોય અથવા તેનું અનુમોદન કર્યું હોય. તે ધર્મ યુક્ત થઈ શકતી નથી આપના આ અગ્ય મતનું જે કંઈ કથન કરે છે, અથવા જે તેને સાંભળે છે, તે બને માટે તે અજ્ઞાનને વધાનારૂં અને દુઃખનું કારણ છે. ૩૦ 'उडूढ अहेय' त्या शहाथ-'उड्ढ-ऊर्ध्वम्' SAEमा 'अहेय'-अधः' मघाशामा 'तिरिय
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy