________________
समयार्थबोधिनी टीका द्वि. शु. अ. ६ आर्द्रकमुने गौशालकस्य संवादनि०
-
टीका - पुनः स्व सद्धर्मनिरूपणायाऽऽह - (उड) इत्यादि, (उड) कुर्ध्वम् - ऊर्ध्वदिशि (अहेयं) अधोदिशि ( तिरियं दिसासु) तिर्यगू दिशासुस्तिर्यग दिशासु (जेय तसा जे य थावरा पाणा) ये च त्रसाः द्वीन्द्रियादयः प्राणाः ये स्थावराः पृथ्वीकायादयः प्राणाः प्राणिनो विद्यन्ते, (भूपाहिसंक्रामि) भूताभिश ङ्काभिः - तेषी भूतानां विनाशङ्काभिः 'दुगुंडपाणी' जुगुप्समानः घृणां कुर्वन् एतेष विराधनेन सावद्यक्रिया भवति तथा 'बुसिमं' संयमवान् पुरुषः 'लोए' लोके '' नो 'किंचि' कश्चन 'गरहई' गर्छते, भूतानां वधशङ्कया घृणां कुर्वन् साधुः कमपि न निन्दतीति हे गोशालक एप मदीयो धर्मः । एवंविधे मयि - अनपराद्धेऽपराध्यति निन्दकरववाचो निष्फला युक्तिव । नाहं निन्दामि निन्दयामि वा किन्तु वस्तुस्वरूपं प्रतिपादयामि, इति ॥ १४ ॥ ॥ मूळम् - आगंतगारे आरामगारे समणे उ भीते ण उवेति वासं । देखा है 'संती हवे मणुस्सा
I
ऊँणातिरित्ता य लवा लेवा य ॥१५॥
छाया - आगन्त्रगारे आरामगारे श्रमणस्तु भीतो नोपैति
वासम् ।
दक्षा हि सन्ति बहवो मनुष्या ऊनातिरिक्ताश्च लपालपाश्च ॥ १५ ॥ ॥ टीकार्थ - आर्द्रक मुनि अपने धर्म की प्ररूपणा करने के लिए फिर कह रहे हैं-ऊँची, नीची और तिर्धी दिशाओं में जो त्रस और स्थावर प्राणी हैं, उन प्राणियों की हिंसा से घृणा करते हुए अर्थात् जीवों की हिंसा से सावध क्रिया होती है, ऐसा समझते हुए संयमी पुरुष लोक में किसी की भी गर्दा नहीं करते हैं । हे गोशालक ! यह मेरा धर्म है । इस कारण मैं निरपराधी हूं, फिर भी तुम मुझे निन्दा करने का अपराधी कह रहे हो, तुम्हारा यह कहना अयुक्त है । मैं निन्दा नहीं करता कराना, केवल वस्तुस्वरूप का ही प्रतिपादन कर रहा हूं || १४ ||
1
ટીકા”—આદ્રક મુનિ પેાતાના ધર્મની પ્રરૂપણા કરવા માટે ફરીથી કહે છે કે—ંચી, નીચી, અને તિી દિશામાં ત્રસ અને સ્થાવર જે પ્રાણિયા છે, તે પ્રાણિયાની હિંસાથી ઘૃણા કરતા થકા અર્થાત્ જીવાની હિ'સાથી સાવદ્ય ક્રિયા થાય છે, તેમ સમઝતા થકા સયમી પુરૂષ જગમાં કોઈની પણ નિંદા કરતા નથી, હું ગેાશાલક ! આ મારા ધર્મ છે. તેથી નિરપરાધી છું તે પણ તમેા મને નિંદા કરવારૂપ અપરાધી કહી રહ્યા તમારૂ આ કથન યાગ્ય છે. હું નિદા કરતા નથી. તેમ નિંદા કરાવતા પત્રુ નથી પણ કેવળ વસ્તુ સ્વરૂપનું જ પ્રતિપાદન કરૂ છું. પ્રશા૰૧૪ા