________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ६ आईकमुने!शालकस्य संवादनि० ५९३ -प्रधानो यस्मात् तथाविधोऽनुत्तर पूर्वापराव्याहतस्त्राव यथावस्थितजीवादिस्वरूपनिरूपणाचायं धर्मोऽनुत्तरः (अंजू किष्टिए) अजुः कीर्शितः प्रोक्त इति ॥१३॥
॥टीका-सुगमा ॥१३॥ । '. . ' मूलम्-उडूं अहेयं तिरिय दिलासु,
....! तसा ये जे थावरा जे ये पाणा ... - भूयाहि संकाभि दुगुंछमाणो,
__णो गैरहई लिमं किंचि लोएँ ॥१४॥ छाया-उर्ध्वमधस्तिर्यग् दिशासु, साश्च ये स्थावरा ये च प्राणाः।
भूताभिशङ्काभिर्जुगुप्समानो नो गर्हते संयमवान् किञ्चिल्लोके ।१४। होने के कारण तथा जीवादि तत्त्वों को यथार्थ प्ररूपणा करने के कारण अनुत्तर है, क्योंकि यह आर्य सत्पुरुषों सर्वज्ञों के छारा कहा गया है ।१३।
टीका सुगम है ।।१३॥ 'उहूं अहेयं तिरियं दिसालु' इत्यादि।
शब्दार्थ-'उडूं-ऊर्ध्वम्' ऊर्ध्व दिशामें 'अहेयं-अधश्च' अंघो दिशामें 'तिरिय दिसासु-तिर्यग् दिशालु' तिर्की दिशामें 'जे.य तसा. जे य थावरा पाणा-येच वसाः ये च स्थावराः प्राणा' जो प्रश और स्थावर प्राणी हैं 'भृयाहिलंकामि-भूताभिशाभि उन भूतोंकी हिंसा की शंका से 'दुगुंछमाणो-जुगुप्सान: धृणा करने वाला अर्थात् जनकी विराधना से, पाप ,समझ कर बचने वाला 'सिम-संयमवान मंयमवान पुरुष 'लोए-लोके' इस लोक में 'किंचि-कंचन' किसी की કરવાના કારણે અનુત્તર-સર્વશ્રેષ્ઠ છે. કેમકે આ માર્ગ આયે સબ્યુરૂષ એવા સર્વજ્ઞો દ્વારા નિર્દિષ્ટ છે. ૧૩
આ ગાથાને ટીકાર્ય સરળ હવાથી જૂદે બતાવેલ નથી. - 5 'उड्ढ अहेय तिरिय दिसासु' त्यादि
शहाथ --उड्ढ'-ऊर्ध्व' G Hi , अहेयं-अध.' मधी दिशाभी 'तिरिय दिसास-तिर्यगूदिशातिछी शिसभा 'जे यातसा जे य थावरा पाणाये च बसाः' ये च स्थावराः प्राणाः' से भने स्था१२- प्राणियो छ, 'भूयाहि---- संकाभि-भूताभिशङ्कासि' डिंसानी Aथी दुगु छमाणो-जुगुप्समान या
४२वावाणा अथात् तमना विराधनाथी ५५. मानाने मय 'बुसिम-संयः - मवान् । सयभवान् ५३५ 'लोए-लोके' मा वाम किचि-कंचन' 'उनी A
सू०७५