________________
समयार्थबोधिनी टीका वि. श्रु. अ. ६ आर्द्रकमुनेगोशालकस्य संवादनि० ५२१
नाहि वस्तुस्वरूपप्रतिपादन निन्दा कस्याऽपि महापुरुषस्य । सति हि तथा-'शीतं जलमुष्णोऽग्निः' इति तत्वकथनमपि निन्दास्पृग्वचनं जायेत, एतत्सर्वमपि सूत्रेण ग्रंथनाति सूत्रकृत । 'ते समणा माहणा य' ते साधवः श्रमणा माहनाश्च ब्राह्मणाश्च 'अन्नमन्नस्स' अन्योऽन्यस्य-परस्परस्य परस्परमन्यस्याऽन्यो निन्दा हास्यं च कुर्वन्ति। 'उ' तु 'गरहमाणा' गर्हमाणा:-निन्दन्तः 'अखति' आख्यान्ति-कथयन्ति । 'सतो य अत्थी' स्वतश्वास्ति-मंदीयदर्शनोक्ताऽनुष्ठानेन धों मोक्षो वा भवति। 'असतो य णत्यी' अस्वतश्च नास्ति, परकीयदर्शनरीत्या कर्मानुष्ठानेन धर्मादयो नं भवन्ति, इति ते कथयन्ति। 'गरहामो दिहि गमिहे दृष्टिम्, वयन्तेपामेकान्त दृष्टिम् । 'सन्ने पदार्थ:-नित्य एक वा' इत्यायेकान्ता दृष्टि या तामेव केवलं निन्दामः । 'ण गरहामो किंचि' न गमिहे किञ्चित् । एकान्तदृष्टे निन्दा कुर्मः, नत्वन्यत् किमपि ब्रूमः। वस्तुतस्तु-यस्य कस्याऽपि निरूपणम् एकान्त दृष्टि. मुपगृक्षेत्र सम्भवति । एकान्तदृष्टिमते पदार्थस्वरूपनिरूपणं न सम्भवति इति कथयामो नैतावता कस्यापि निन्दा भवति-इति आर्द्र कोक्तिः ॥१२॥
टीका-सुगमा ॥१२॥ मूलम्-ण किंचि सेवेणऽभिधारयामो सदिदिमग्गं तु करेK पाउं।
मंगगे इमे किट्टिएँ आरिएहिं अणुत्तरे सप्पुरिसेहिं अंजू।१३। छाया-न कञ्चन रूपेणाभिधारयामः स्वदृष्टिमार्गञ्च कुर्मः पादुः।
मार्गोऽयं कीर्तित आय्यरनुत्तरः सत्पुरुषैरन्जुः ॥१३॥ - वस्तु के स्वरूप का प्रतिपादन करना किसी की निन्दा करना नहीं कहा जाता है। ऐसा न माना जाय तो 'जल शीतल है, अग्नि उष्ण है इस प्रकार की वास्तविकता को प्रकट करना भी निन्दा करना कहलाएगा। यह सब सूत्रकारने सूत्र के द्वारा ही दिखलाया हैं ॥१२॥
'ण किंचि स्वेणऽभिधारयामो' इत्यादि। शब्दार्थ--आर्द्रक मुनि कहते हैं-'किंचि-कमपि' हम किसी श्रमण
'ધતું વરૂપનું પ્રતિપાદન કરવું કેઈની પણ નિંદા કરવી કહેવાય નહીં. એમ માની ન લેવાય કે-પાણી ઠંડુ છે, અગ્નિ ગરમ છે,” આ પ્રમાણેના વારસવિક પણને બતાવવું તે પણ નિન્દા કરવી તેમ કહેવાશે આ બધું કંથ સૂત્રકારે સૂત્ર દ્વારા જ બતાવ્યું છે. રા
'किचि रूवेणऽभिधारयामोत्या शबहाथ:--Mix मुनि ४ --'किंचि-कमपि' ५ श्रम
१