________________
सूत्रकृतानसूत्रे अभिनिर्वयं खल्लु उपदर्शयेद् अयभायुष्मन् ! मांसः इदम् अस्थि एवमेव नास्ति कोऽपि पुरुपः उपदर्शयिता अयमायुष्मन् ! आत्मा इदं शरीरम् ! तद्यथा नामकः कोऽपि पुरुषः करतलादामळझम् अभिनिवयं खलु उपदर्शयेद् इदम् आयुष्मन् ! करतलम् इदमामल कम् एवमेव नास्ति कोऽपि पुरुषः उपदर्शयिता अयभायुष्मन् ! आत्मा इदं शरीरम् । तद्यथा नामकः कश्चित् पुरुषो दनो नवनीतम् अभिनिर्वयं खलु उपदर्शयेद इदमायुष्मन् ! नवनीतम् इदं तु दधि, एवमेव नास्ति कोऽपि पुरुषः उपदर्शयिता अय. मायुष्मन् ! आत्मा इदं शरीरम् । तद्यथा नामकः कोऽपि पुरुषः तिले यस्तलम् अभिनिर्वयं खलु उपदर्शयेद् इदमायुष्मन् ! तैलम् अयं पिण्याकः एवमेव नास्ति कोऽपि पुरुषः उपदर्शयिता आयुष्मन् ! आत्मा इदं शरीरम् । तद्यया नामकः कोऽपि पुरुषः इक्षुतः क्षोदरसम् अभिनिवर्त्य खलु उपदर्शयेद् अयम् आयुष्यन् ! क्षोदरस: अयं क्षोदः एवमेव यावद् शरीरम् । तद्यथा नामकः कोऽपि पुरुषः अरणितः अग्निम् अमिनिवत्य खलु उपदर्शयेत् , इयम् आयुष्मन् ! अरणिः अयमग्निः एवमेव यावत् शरीरम् । एवम् असन् असंवेद्यमानः येषां तत् स्वाख्यातं भवति, तद्यथा-अन्यो जीवः अन्यच्छरीर तस्मात् ते मिथ्या । स हन्ता तं घातयत, खनत, क्षणत, दहत, पचत, आलुम्पत, विलुम्पत, सहसा कारयतः विपरामृशत, एतावान् जीव: नास्ति परलोकः। ते नो एवम् विप्रतिवेदयन्ति तद्यथा-क्रियां वा, अक्रियां वा, मुकृतं वा, दुष्कृतं वा, कल्याणं वा, पापकं वा, साधु वा, असाधु वा, सिद्धिं वा, असिद्धि वा, निरयं वा, अनिरयं वा, एवं ते विरूपरूपः कर्मसमारम्भैः विरूपरूपान् काममोगान् समारभन्ते भोगाय। एवम् एके प्रागरिभकाः निष्क्रिम्य मामकं धर्म प्रज्ञापयन्ति, तं श्रद्दधानाः तं प्रतियन्तः तं रोचमानाः, साधु स्वा. ख्यातं श्रमण इति वा माहन इति वा कामं खलु आयुष्मन् ! त्वां पूजयामि, तद्यथा-अशनेन वा पानेन वा खायेन वा स्वायेन वा, वस्त्रेण वा, प्रतिग्रहेण वा, कम्बलेन वा, पादमोञ्छनेन वा, तत्रैके पूजायै समुत्थितवन्तः, तत्रैके पूजायै निकाचितवन्तः । पूर्वमेव तेषां ज्ञातं भवति श्रमणाः भविष्यामः अनगाराः अकिश्वनाः अपुत्राः अपशवः परदत्त भोजिनः भिक्षवः पापं कर्म न करिष्यामः, समुत्याय ते आत्मना अप्रतिविरताः भवन्ति । स्वयम् आददते अन्यानपि आदापयन्ति अन्यमपि आददन्तं समनुजानन्ति । एवमेव ते स्त्रीकामभोगेषु मच्छिताः गृद्धाः ग्रथिताः अध्युपपन्नाः लुब्धाः रागद्वेपवार्ताः ते नो आत्मानं समुच्छेदयन्ति ते नो पर समु
च्छेदयन्ति, ते नो अन्यान् प्राणान् भूतानि जीवान सत्त्वान् समुच्छेदयनि, पहीणाः __ पूर्वसंयोगाद् आय मार्गम् अमाप्ता इति ते नो अर्धाचे नो पाराय अन्वरा काममो.
गेषु निपण्णाः इति प्रथमः पुरुष नातः तज्जीवतच्छरीरकइति आख्यातः ॥सू०९॥