________________
मत्र कृतासूत्रे. तम्-उक्तम् 'सव्वं तं समयातीतं' सर्वं तत् समयातीतम् समयात्-आई तशास्त्रात् अतीतम्-अतिक्रान्तमिति कृत्या प्रतिपिद्धम् । यदपि विधेयरूपेण कथितम् । तदेतत्सर्वमेव कुशास्त्रातीतम् लोकोत्तरं प्रधानं वर्तते । यदपि कुनीथिकै बहुलपितम्, वदपि समयातीतं शास्त्रविरुद्ध मिति कृत्वा नेवाऽनुष्ठेयमिति । ____साधुर्मनोज्ञशब्दस्पर्शादिषु नैनासक्तो भवेत् तथा-सायद्याऽनुष्ठानेषु नै प्रवृत्तो भवेत् ॥३५॥ मूलम्--अइमाणं च मायं च, तं परिणाय पंडिएं।
गारवाणि य सव्वाणि, निवाणं संधए मुणी।त्तिबेमि।३६॥ छाया-अतिमानं च मायां च, तत्परिज्ञाय पण्डितः ।
गौरवाणि च सर्वाणि, निर्वाणं सन्धयेन्मुनिः ।३६। इति ब्रवीमि।। इस अध्ययन के प्रारंभ से जो निषिद्ध रूपमें कहा है, वह सब आर्हत् शास्त्र से विरुद्ध है, इस कारण उसका निषेध किया है। और जो विधि रूप से कहा है वह सब कुशास्त्र से अतीत लोकोत्तर और प्रधान है। और कुनीर्थिकोंने बहुत कहा है, वह सब जैनसिद्धान्त से विरुद्ध है, अत एव उसका आचरण नहीं करना चाहिए। ___ तात्पर्य यह है कि साधु को मनोज्ञ इन्द्रिय विषयों में आसक्त नहीं होना
चाहिए और सावद्य अनुष्ठानों से संबद्ध नहीं रहना चाहिए। ॥३५॥ - 'अइमाणं च मायं च' ' शब्दार्थ-'पडिए मुणी-पंडितो मुनिः पण्डितमुनि 'अइमाणंअतिमान' अतिमान 'मायं च-माया च' माया एवं क्रोध, लोभ तथा 'सवाणि गारवाणि-सर्वाणि गौरवानि' और सघ प्रकारके શાથી વિરૂદ્ધ છે, તે કારણે તેનું નિષેધ કરવામાં આવેલ છે અને વિધિરૂપથી જે કથન કરેલ છે. તે સઘળું કથન કુશથી અતીત એટલે કે જુદા પ્રકારનું લેટેત્તર અને પ્રધાન છે. અને કુતીથિકોએ જેનું કથન કરેલ છે, તે સઘળું કથન જે સિદ્ધાંતથી વિરુદ્ધ છે. તેથી જ તેનું આચરણ કરવું ન જોઈએ.
કહેવાનું તાત્પર્ય એ છે કે--સાધુએ મનોજ્ઞ એવા ઈન્દ્રિયના વિશ્વમાં આસક્ત થવું ન જોઈએ. અને સાવધ અનુષ્ઠાનમાં બંધાઈ રહેવું ન જોઈએ ૩૫ 'अइमाणं च माय च' त्याह
शहाथ--पंडिए मुणी-पण्डितो मुनि' ५त मुनि 'अइमाणं-अतिमान' मतिमान 'माय च-माणं च' माया नेपाल, तथा 'सव्वाणि गार