________________
सूत्रकृताङ्गसूत्रे
...अन्वयार्थ - ( तत्थिमा तइया भासा) तत्रेयं तासु चतसृषु भाषासु मध्ये इयं तृतीया सत्या मृषा तां न वदेत् (जं) यां सत्यामृषाम् (वदिचाणुतपती) चदिखा उक्त्वा पश्चादनुतप्यते - पश्चात्तापं करोति (जं छन्नं तं न वसव्वं ) यत् छन्नं-हिंसाप्रधानं वचनं तदपि न वक्तव्यम् (एसा नियंठिया आणा) एपा नैर्ग्रन्थिकी भगवत स्तीर्थकरस्याज्ञेति ||२६||
टीका -- भाषा हि चतुर्विधा भवति, सत्या प्रथमा, अत्यार द्वितीया, सत्यामृषा३ तृतीया, असत्यामृषा४ चतुर्थी । एतासु 'तत्थिमा' वासु चतुर्विधास मध्ये इयम् 'या' तृतीया भाषा - सत्यामृषा, अंशेन सत्या अंशेन च मृषा । यथा'अस्मिन् ग्रामे दश वालका जाता:' एतद्वचनम् उत्पत्त्यंशेन सत्या, संख्यायां - मृषा न्यूनाधिकसंख्यायाः संभवात् । एवं भूतं एतीयां भाषां वो वदति सः 'जं' अन्वयार्थ - --चार प्रकार की भाषाओं में यह जो तीसरी -सत्यामृषा भाषा है, जिसे बोलने पर बाद में पश्चात्ताप करना पड़ता है | इसी प्रकार जो हिलाप्रधान वचन है, वह भी बोलने योग्य नहीं है । यह भगवान् तीर्थकर की आज्ञा है ||२३||
टीकार्थ -- भाषा चार प्रकार की है - ( १ ) सध्या (२) असत्या (३) सत्यामृषा और (४) असत्या मृषा । इन चार भाषाओं में तीसरी सत्यामृषा भाषा है जो आंशिक रूप में सत्य और आंशिक रूप में असत्य अर्थात् सत्यासत्य का सम्मिश्रण युक्त होती है । जैसे 'आज इस ग्राम में दश बालक जन्मे' यह वचन जन्मने की अपेक्षा सत्य है मगर संख्या की अपेक्षा से असत्य है, क्योंकि जन्मने वाले चालकों की संख्या न्यूनाधिक भी हो सकती है। जो इस प्रकार की भाषा का प्रयोग करता
"अन्वयार्थ-यार प्रहारनी भाषाभासां ने भी श्री सत्या भूषा भाषा है, કે જેને ખેાલવાથી ખેલાયા પછી પશ્ચાત્તાપ કરવા પડે છે, એજ પ્રમાણે જે હિ‘સા પ્રધાન વચના છે, તે પણ આલવા ચૈાગ્ય હાતા નથી. આ પ્રમાણે ભગવાન તીર્થંકરની આજ્ઞા છે. ૫૨૬.
टीमर्थ -- सत्य (१) असत्य ( २ ) सत्याभूषा (3) भने सत्या भृषा (४) આ પ્રમાણે ચાર પ્રકારની ભાષા કહેલ છે. આ ચાર ભાષામાં સત્યામૃષા જે ત્રીજી ભાષા છે, જે આંશિક રૂપથી અસત્ય · અર્થાત્ સત્યાસત્યના मिश्रवाणी होय छे. भेसहे-'साथ सा ગામમાં જન્મ થા... મા દસ બાળકાના વચન જન્મની મપેક્ષાએ સત્ય छे, પરંતુ ખાની અપેક્ષાથી અસત્ય છે, કેમકે જનમવા વાળા ખાળાની સખ્યા ન્યૂનાધિક–ઓછી વત્તી પણ હાઇ શકે છે. જેએ આવા પ્રકારની ભાષાને