________________
૬ ૧૭૮
सूत्रकृताङ्गसूत्रे
.
'ठिया' स्थितात्मा स्थितः - स्थिरीभूतः संयमे आश्मा यस्य स तथा संयमपालनेsपि सिंहसदृशसोत्साहभाववानित्यर्थः एतादृशः सन् 'संखाप' संख्याय ज्ञात्वा संसारासारतां, बोधे दुक्रभतां संसारोचरणसामग्रीभूतकर्मभूम्यादिमान्विदौर्ल+यम्, उद्गमोत्पादनाद्याहारदोपान् वा विज्ञाय ' परदत्त भोई' परदत्तभोजी परै:- गृहस्यैः आत्मायें निर्वर्तितं तैरेव तस्मादुद्धृत्य दत्तं तद् भोक्तुं शीलं यस्य स तथा, परदत्तभोजी न तु स्वयं पक्त्वा भुङ्क्ते इति भावः एतादृशगुणगणविशिष्टो भवेत्, पूर्वोक्तगुणसंपन्न एव भिक्षुशब्देन कथयितुं योग्यो भवेदिति भावः ॥५॥
भिक्षु निरूप्य निग्रन्थपदव्याख्यामाह
मूलम् - एत्थ विणिग्गंथे एगे एगविऊ बुद्धे संच्छिन्न सोए सुसंजए सुसमिए सुसामाइए आयवायपत्ते विऊ दुहओ वि सोय पलिच्छिन्ने णो पूयासकारलाभट्टी धम्मट्टी धम्मविऊ णियागपडिवन्ने समियं चरे दंते दविए वोसटुकाए निग्गंथे ति बच्चे, से एवमेव जाणह जमहं भयंतारो, तिबेमि ॥ सू० ६ ॥ : सोलसमं गाहज्झयणं समत्तं ॥ समत्तो पढमो सुयवखंधो ॥
छाया -- अत्रापि निर्ग्रन्थः एकः एकत्रित बुद्धः संछिन्नस्रोताः सुसंयतः सुसमितः सुसामायिकः आत्मवादप्राप्तो विद्वान् द्विधापि स्रोतः परिच्छिन्नो नो कर्म भूमि आदि की प्राप्ति रूप सामग्री की दुर्लभता को जान कर अथवा आहार के उद्गम उत्पादना आदि दोषों को जान कर परदन्त भोजी हो अर्थात् गृहस्थों ने अपने स्वयं के लिए भोजन बनाया हो और उसमें से निकाल कर दिया हो, उसी को खाने वाला हो स्वयं पका कर न खावे । इस प्रकार जे पूर्वोक्त गुणों के साथ इन सब गुणे से युक्त है। वही मुनि 'भिक्षु' शब्द से कहा जाता है ॥५॥
ભૂમિ વિગેરેની પ્રાપ્તિરૂપ સામગ્રીના દુ ́ભ પણાને જાણીને અથવા આહારના ઉદ્ગમ ઉત્પાદના વિગેરે દોષોને જાણીને પરદત્ત-ખીજાએ આપેલ આહારને લેનારા હાય. અર્થાત્ ગૃહસ્થાએ પેાતાના માટે જે આહાર ખનાવેલ હાય અને તેમાંથી કહેાડીને આપેલ હાય તેને જ આહાર કરવાવાળા હાય, અર્થાત્ સ્વયં રાંધીને ન ખાય, 'આ પ્રકારના જે પૂર્વોક્ત ગુણુાથી યુક્ત હાય એજ સુતિ ‘ભિક્ષુ’ શબ્દથી યુક્ત કહેવાય છે. "પા