SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. १६ विधिनिषेधस्वरूपनिरूपणम् ५७३ तथा 'कोह' क्रोधम्-अभीति स्वरूपम् 'मागं' मानम्-आत्मोत्कर्षरूपम् । 'माय' मायां परवञ्चनादि स्वरूपास् । 'लोई' लोभ-मुस्विभावकम् । 'पिज्ज' प्रेमविषयादिरागलक्षणम् । 'दोसं च' द्वेपम्-अभीतिलक्षणम् स्वस्य परस्य बाधकं वा। एतत्सर्व जीवस्य संसाराय भवति, न तु मोक्षप्राप्तये अपि तु मोक्षविघाताय भवति, अत एवेषां स्वरूपं ज्ञपरिज्ञया ज्ञात्वा, प्रत्याख्यानपरिज्ञया यः परित्यजति, स श्रमण इति पदेन वाच्यो भवतीत्यग्रेग सम्बन्धः 'इच्चेव' इत्येवम् 'जभो जओ' , यतो यता-यस्माद् यस्मात् कर्मबन्धकारणात् 'अप्पणो आदाण' आत्मनः आदानम्-इहलोकपरलोकहानिकारकं सावधकोपार्जनं भवेत् । तथा-यद् यत् कर्म 'पदेसहेज' प्रद्वेषहेतुश्च भवेत् । 'तो तओ' ततस्ततः तस्मात्तस्मात् आत्मनः पध्वंसकारणात 'आयाणाओ' आदानाव-कर्मबन्धकारणभूतात् 'पाणाइवाया' प्राणातिपातात प्राणातिपातादि सर्वस्मात् 'पुन्छ' पूर्वमेव आदानागमनात् पूर्वमेव 'पडिविरए सिया' मतिविरतः स्यात् सर्वेभ्योऽनर्थ हेतुभ्यो विरतो भवेत् । स एव 'दंते' दान्तः प्रतिरुद्धेन्द्रियविषयविकार जितेन्द्रिय इत्यर्थः, तथा 'दविए' द्रविक:द्वेष (अप्रीति) यह सब दोष जी के जन्म मरण के कारण होते हैं और मोक्ष के लिए नही प्रत्युत मोक्ष के बाधक हैं। अलएष ज्ञपरिज्ञा से इनके स्वरूप को जान कर प्रत्याख्यान परिज्ञा से जो त्याग देता है, वह 'श्रमण' पद का बाच्छ होता है। ___इस प्रकार जिस जिस कारण से आत्मा को इहलोक परलोक हानि कारक सावध कर्मों का उपार्जन है। और जो जो कर्म प्रद्वेष का कारण हो, उस उस कर्मबन्ध के कारणभून प्राणातिपात आदि से पहले ही कर्मबन्ध का कारण उपस्थित होने से पूर्व ही विरत हो जाय। सभी अनर्थ के कारणों से दूर हट जाय । ऐसा दान्त, द्रविक और व्युत्सृष्ट વિગેરે પાંચે પાપાને અર્થાત પાંચ આને પરિત્યાગ કરી દીધું હોય. તથા ક્રોધ, માન, માયા, લેભ પ્રેમ વિષય સંબધી અનુરાગ) છેષ (અપ્રીતિ) આ બધા દે જીવને જન્મ મરણના કારણે હોય છે અને મોક્ષ માટે હોતા નથી. ઉલ્ટા મોક્ષના બાધક છે. તેથી જ જ્ઞપરિજ્ઞાથી તેના સ્વરૂ પને જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે છે, તે શ્રમણ પદથી કહેવાને ચગ્ય ગણાય છે. આ રીતે જે જે કારણથી આત્માને આ લેક અને પરલેકમાં હાનિકારક સાવધ કર્મોન ઉપાર્જન ન હોય, અને જે જે કર્મ ઠેષના કારણ રૂપ હેય, તે તે કર્મબંધના કારણ ભૂત પ્રાણાતિપાત વિગેરેથી પહેલેથી જ કર્મ બંધનું કારણ ઉપસ્થિત થયા પહેલા જ વિરત થઈ જાય. સઘળા અનર્થના
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy