________________
समयार्थबोधिनी टीका प्रे. श्रु. अ. १५ आदानीयस्वरूपनिरूपणम् ५५५ शाटी संतन्यते इति भावः अतः 'कम्म' कर्म वर्तमानभवे क्रियमाणं पाप कर्म 'हेच्चाण' हित्वा परित्यज्य 'जं पयं' यन्मतम् यत् तीर्थकरादिमहापुरुषैः संमतं मोक्षोपायधूतं तपासंयमादिकं तस्य सिंमुहीभूया' संमुखीभूताः-तदभिमुखाः तदाराधनपरायणाः साधवो भवन्तीति । येऽधुना संसारोन्मुखास्ते मन्ये पूर्वजन्मोपार्जितकर्मवशवत्तिन एव यथायथं कर्मान्तरं संपादयन्तः भवपरंपरामेव माप्नुवन्ति। महापुरुषस्तु पण्डितवीर्येण संयुक्तः पूर्वजन्मकृतमष्टप्रकारकं कर्माऽपगमय्य मोक्षं प्राप्नुवन्तीति भावः ॥२३॥ मूलम्-जं मयं सवसाहणं तं मयं सल्लंगत्तणं ।
साहइत्ताण तं तिन्ना देवा वा अभविंसु ते ॥२४॥ छाया-यन्मतं सर्वसाधनां तन्मतं शल्यकर्तनम ।
साधयित्वा तत्तीर्णाः देवा वा अभूवन् ते ॥२४॥ कर्म से ही नवीन कर्म बंधता है, कर्म रूपी तन्तुओं से ही आगामी कर्म रूपी साड़ी बनती है। अनएन साधु वर्तमान भव में किये जाने वाले कर्म को त्याग कर तीर्थ कर आदि महोपुरुषों द्वारा सम्मत, मोक्ष के उपायभूत तप संयम आदि के अभिमुख होते हैं। ___आशय यह है कि इस लमय जो संसार की ओर उन्मुख हैं, वे पूर्वजन्म में उपार्जित कर्मों के वशीभूत होकर नये नये कर्मोंका पन्ध करते हुए भवपरम्परा को ही प्राप्त होते हैं। किन्तु महावीर पुरुष पण्डितवीर्य से युक्त होकर पूर्वजन्म में उपार्जित आठ प्रकार के कर्मों को दूर करके मोक्ष प्राप्त करते हैं ॥२३॥
'ज मयं सव्वसाहणं' इत्यादि।
शब्दार्थ--'ज-सव्यसाहूणं मयं-यश्सर्वसाधूनां मतम्' जो सब છે. તેથી જ સાધુ વર્તમાન ભવમાં કરવામાં આવવાવાળા કર્મને ત્યાગ કરીને તીર્થકર વિગેરે મહાપુરૂષો દ્વારા સઘળા મિક્ષના ઉપાય રૂપ તપ અને સંયમ २३ भन गाव छ.
કહેવાનો આશય એ છે કે–આ વખતે જે સંસાર તરફ વળેલા છે. તે પૂર્વ જન્મમાં પ્રાપ્ત કરેલ કર્મોને વશ થઈને નવા નવા કર્મોને બંધ કરતા થકા ભવ પરંપરાને પ્રાપ્ત થાય છે. પરંતુ મહાવીર પુરૂષ પંડિત વીર્યથી યુક્ત થઈને પૂર્વ જન્મમાં પ્રાપ્ત કરેલ આઠ પ્રકારના કર્મોને દૂર કરીને મેક્ષ પ્રાપ્ત કરે છે. ૨૩
'ज मयं सव्वसाहूण' त्यादि Avatथ----'जं सनसाहूणं मयं-यत् सर्वसाधूनां मतम्' २ समस्त साधु