________________
समयार्थबोधिनी टीका प्र. श्रु. अ. १५ आदानीयस्वरूपनिरूपणम्
५२१
नाश्रित्याऽनेकधा भिद्यते । नारिकेलनिम्त्रजंत्रीरादौ यथोपवर्णितभेदस्य सर्वाऽनुभवसिद्धत्वात् । तथाचोक्तम्
'देशना लोकनाथानां सच्चाशयवशंवदाः ।
बहुधा लोके उपायैर्वहुभिः पुनः || १ || इति ||
यद्यपि भव्ये व तदनुशासनं फलति न तु तदभव्ये, तथापि तत्र सर्वोपायज्ञस्य भगवतो नो दोष, किन्तु तत्र तत्र तादृशजीवानामेत्र सदोषो यत्तदन्तःकरणेन सह तथा परिणमति । उक्तंच
Spoo
'सद्धर्मबीजवपनानघ कौशलस्य, restrainra ! तवापि खिळान्यभूवन् । तनाद्भुतं खगकुलेष्विह तामसेषु सूर्यांशो मधुकरी चरणावदाताः || १ || ३ ||
प्रकार का हो जाता है। नारियल नीम और नींबू आदि में उक्त विभि न्नता सभी को अनुभव में आती है। कहा है 'देशना लोक नाधानाम्' इत्यादि ।
'लोक के नाथों-तीर्थंकरों की देशना श्रोता जीवों के अभिप्राय के अनुसार इस लोक में अनेक प्रकार की हो जाती है और वह अनेक कारणों से नाना रूपों में परिणत होती है ।'
यद्यपि भगवान् की धर्मदेशना भव्य जीव में ही फलवान होती है, अभव्य में नहीं, तथापि सभी उपायों के ज्ञाता भगवान् का इसमें कोई दोष नहीं है । यह तो उन श्रोताओं का ही दोष है कि उनके अन्तःकरण के संसर्ग से वह उस प्रकार परिणत हो जाती है । कहा भी है - 'सद्धर्मबीजवपनानघ कौशलस्य' इत्यादि ।
નારીયેલ, લીમડા અને લીંબૂ વિગેરેમાં તે ભિન્નપણુ બધાને छे, उ पशु छे - 'देशना लोकनाथानाम्' हत्याहि
અનુભવમાં આવે
લે કનાનાથા—તીથ કરશની દેશના શ્રોતાજનાના અભિપ્રાય સાથે આ લેાકમાં અનેક પ્રકારની થઇ જાય છે અને તે અનેક કારણેાથી અનેક રૂપમાં પરિણમી જાય છે
જો કે ભગવાનની ધ દેશના ભવ્ય જીવમાંજ લાન્ હોય છે, અલજ્યમાં નહીં, તે પણ્ સઘળા ઉપાયેાના જાણનારા ભગવાનને આમાં કાંઈજ ઢાષ નથી. આ તે તે શ્રોતાએના જ દોષ છે કે—તેમના અંત.કરણના સ`સगथा ते को रीते परिश्रुत य लय हे उछु - 'सद्धर्मवीजपवपना कौशलस्य' त्याहि
सु० ६६