________________
४०
सूत्रकृताङ्गसूत्रे मूलम्-पाणहाओ ए छसंच, णालेयं वालीरण।
परकीरियं अन्च मनं च तं दिलं परिजाणिया ॥१८॥ छाया-उपानही च छत्रं च, बालिकं वालपजनम् ।
परक्रियामन्योऽभ्यं च तद विद्वान्न परिजातीया ॥१८॥ अन्वयार्थः-(पाणहाओ य) उपानही व (छत्तं च) छत्रं च (नालियं) नालिझम्शूतक्रीडाविशेषम् (बालवीयण) वालज्यजनम्, बालै यूरपिच्छै निर्मितं व्यजनम् (अन्नमन्न) अन्योऽयं परम्परम् (परफिरियं व) परक्रियाम्-परस्परतोऽन्यसंपाधामन्यः करोति तथा-परनिष्पाद्यां परक्रियामिति (२) तत-एतत्सर्वम् (विज) विद्वान् (परिजाणिया) परिजानीयात्-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया त्यजेदिति ॥१८॥ 'पाणहाओ य छत्तं च' इत्यादि।
शब्दार्थ-पाणहाओ य-उपानही च' जूता पहनना 'छत्तं-छत्रम्' छाता लगाना 'नालियं-मालिक' जूभा खेलना चालवीयणं-बालव्यजनम्' मयूरपिच्छ निर्मित पंखा आदिले पवन करना लथा 'अन्नमन्नं-अन्यो उन्या परस्पर की 'परकिरिय-परक्रिया' एक दूसरे की क्रिया 'तंतत' उसको विज्ज-विद्वान् विद्वान् साधु परिजाणिया-परिजानीयात' ज्ञ परिज्ञारते जानकर प्रत्यारधान परिज्ञा से उसका त्याग करे ॥१८॥
अन्वयार्थ-~पारखी पहनना, छतरी लगाना, नालिक जुआ खेलना, मयूर पिच्छ आदि के घने पंखे का उपयोग करना और अन्योन्यक्रिया करना अर्थात् एक के द्वारा करणीय क्रिया दूसरा करे और दूसरे के करने की पहला करे-इन सब को मेधावी संसारबन्ध के कारणरूप जान कर उनको त्याग दे ॥१८॥ 'पाणहाओ य छत्तं च' त्या
Avat-पाणहाओ य-उपानहौच' । ५२व। 'छत्तं-छत्रम्' छत्री धारण ४२वी 'नालिय-तालिकम्' नुसार २मा 'बालवीयणं-बालव्यजनस्' मारना पाथी मनापामा मावस ५ विश्थी पवन नाम तथा अन्नमन्नंअन्योऽन्यम्' से भीगनी 'परकिरियं-परक्रियां' में भीलनी लिय. 'तं-तत्' ते 'विन-विद्वान्' विद्वान् साधु 'परिजाणिया-परिजानीयात्' ज्ञपरिज्ञाथी જાણુને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે ૧૮
અન્યવાર્થ–પગરખા પહેરવા, છત્રી લગાવવી, જુગાર ખેલ, મેરના પીછા વિગેરેથી બનાવેલા પંખાને ઉપગ કરે તથા અન્ય અન્ય ક્રિયા કરવી અર્થાત્ એકને કરવાની ક્રિયા બીજે કરે અને બીજાને કરવાની ક્રિયા પહેલે કરે આ બધાને સમજીને ડાહ્યો પુરૂષ તેને ત્યાગ કરે. ૧૮