________________
समयार्थबोधिनी टीका प्र. श्रु. अ. १५ आदानीयस्वरूपनिरूपणम् ४९७ श्रतो जिनोक्तवचनाराधको मुनिः 'सया' सदा-सर्वकालम् 'सच्चेण सत्येन-सत्यभाषणेन, यद्वा सत्यः सद्भ्यः प्राणियो हितकरत्वात् सत्यः-संयमः, तेन तपो. विशिष्टेन संयमेन (सपन्ने)-संपन्नः युक्तः सन् 'भृएहि' भूतेषु समस्तमाणिवर्गेषु 'मित्ति' मैत्रीम्-माणिनां रक्षणात रक्षणोपदेशदानेन च, भूतदयारूपां 'कप्पए', कल्पयेत्-कुर्यात् न तेषु विराधनभावनां कुर्यादिति भावः ॥३॥ मूलम् -भूएहिं न विरुज्झेजा ऍल धम्ले वुलीमओ।
बुसिमं जगं परिन्नाय, अस्ति जीवितंभावणा॥४॥ छाया-भूतैश्च न विरुद्धयेत एष धर्मः घृषीमतः।
वृषीमान् जगत्परिज्ञाय, अस्मिन् जीवितभावना ||४|| , अतएव जिनोक्त वचनों का भाराधक मुनि सदैव सत्य से अर्थात् सत्य भाषण से अथवा संयम से युक्त हो कर समस्त जीवों पर, उनकी रक्षा करके और रक्षा का उपदेश देकर दया करे। विराधना की भावना न करे ॥३॥
'भूएहिं न विरुज्झेज्जा' इत्यादि।
शब्दार्थ-मुनि किसी प्रकार से भी 'भूएहि-भूतेषु' बस स्थावर प्राणियों में 'न विरुज्जेज्जा-न विरुध्येत' विरोध भाव न करे 'एसएषः सर्व जीव रक्षणरूप यह 'धम्मे-धर्मः' धर्म 'वु पीमओ-वृषीमतः' सत् संयमवाले साधु का है अतः 'वुसिसं-वृषीमान्' संयमी साधु 'जगं-जगत्' अस स्थावर रूप जगत को 'परिन्नाय-परिज्ञाघ' ज्ञ परि
અએવ જનાક્ત વચનોનું આરાધન કરવાવાળા મુનિ હમેશાં સત્યથી અર્થાત્ સત્ય ભાષથી અથવા સયમથી યુક્ત થઈને સઘળા જીવોની રક્ષા કરીને અને રક્ષાને ઉપદેશ આપીને તેઓની રક્ષા કરે વિરાધનાની ભાવના ન કરે
भूपहि न विरुज्झेजा' त्यादि
शहाथ-मुनि ४ प ५४।२थी 'भूएहि-भूतेषु' त्रस भने स्था१२ प्रालियोमा 'न विरुज्जेज्जा-न विरुध्येत' वि२.५ ला न राणे 'एस-एषः' सव' छन२क्ष ३५ मा 'धम्मे-धर्मः' ५ 'वुसीमए-वृषीमतः' सत् सेय. भवाय साधुना छ तेथी 'सिम-घृषीमान्' सयभवाये। साधु 'जगं-जगत्' इस मक स्था५२ ३५ गतूने 'परिन्नाय-परिज्ञाय' श परिशाथी सन्य-शते