SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ मयाबोधिनी टीका प्र. थु. अ. १४ प्रन्थस्वरूपनिरूपणम् ** उपधा अन्वयार्थः - (से) सः - • यथावस्थितागमस्य प्रणेता (सुद्धसुत्ते) शुद्धमुत्रः, शुद्धम् - निर्मलं प्ररूपणतोऽध्ययननश्च सूत्रम् - प्रवचनं यस्य यस्य स शुद्धमूत्र सम्यग्रूपेण शुद्धसूत्रम् इत्यर्थ', तथा यः ( उवहाणवं च ) नवांश्व - सूत्राराधनार्थ तपश्चरणशील इत्यर्थः तथा 'तत्थ तस्थ' तत्र तत्र आइया ब्राह्मस्थळे आज्ञयैव ग्राह्यः, हेतुकस्थले हेतुनैव ग्राह्यः एतद्रहणसम्पन्नः (जे) य (धम्मं) धर्म श्रुतचारित्राख्यम् (विंदर) विन्दति - सम्यक्प्राप्नोति एतादृशः पुरुषः (आदेज्जवक्के) आदेयवाक्यः तत्रादेयं ग्राह्यं वाक्यं वचनं यस्य स आदेयचाक्यो भवति (कुसळे ) कुगल : - आगनप्रतिपादने निपुणः (त्रियत्ते) व्यक्तः - विचार पूर्वकं कार्यकारी (स) सः - एतादृशः पुरुषः (तं समाहि) तं भावसमाधिम् - ज्ञानादिकम् (भासिउ ) भाषितुं परेभ्यः प्रतिपादयितुम् (अरिह ) अर्हति - योग्यो भवतीति । (त्तिबेमि) इति ब्रवीमि इति शब्दः अध्ययन समाप्तिबोधकः इत्यहं सुधर्मस्वामी तुभ्यं ब्रवीमि - कथयामि इति ||२७|| टीका- 'जे' यः 'से' सम्यग्दर्शनस्यादूषकः - यथारस्थितागमस्यार्थी दिक मनुविचिन्त्य भाषकः 'सुद्धसुते' शुद्धसूत्रः तत्र शुद्धं निर्मलं यथावस्थितप्ररूपणया - अन्वयार्थ - यथावस्थित आगम का प्रणेता, प्ररूपण और अध्ययन की अपेक्षा निर्मल प्रवचन वाला, तपस्वी आज्ञा द्वारा ग्राह्य आगम को आज्ञा से और हेतुग्राह्य को हेतु से ग्रहण करने वाला ऐसा जो पुरुष श्रुतचरित्र धर्म को प्राप्त करता है, वह ग्राह्यवचन, आगम प्रतिपादन में निपुण, विचार कर कार्य करने वाला ही समाधि का प्ररूपण करने के 'योग्य होता है । सुप्रम स्मी जम्बू स्वामी से कहते हैं । जैसा भगवान् से मैंने सुना है, ऐसा मैं कहता हूं ॥२७॥ टीकार्थ- जो मम्यग्दर्शन को दूषित न करने वाला आगम के वास्तविक अर्थ का विचार करके भाषण करता है, जो प्रवचन सूत्र का અન્નયા —યથાવસ્થિત આગમના પ્રણેતા પ્રરૂપણા અને અપ્પયનની અપેક્ષાથી નિર્દેલ પ્રવચનવાળા તપસ્વી આજ્ઞા દ્વારા ગ્રાહ્ય આગમને આજ્ઞાથી અને હેતુ ગ્રાહ્ય આગમને હેતુથી ગ્રહણ કરવાવાળા એવે જે પુરૂષ શ્રુતચારિત્ર ધર્મોને પ્રશ્ન કરે છે તે ગ્રાહ્યવચન, આગમના પ્રતિપાદન કરવામાં નિપુણ, એવા અને વિચારીને કાર્ય કરનાર જ સમાધિની પ્રરૂપણા કરવામાં યોગ્ય થાય છે. સુધર્માંસ્વામી જમ્મૂ સ્વામીને કહે છે કે, જે રીતે ભગવની પાસેથી મે' સાંભળ્યુ છે એજ રીતે હુ... કહુ છુ. શરણા ટીકા — જેએ સમ્યક્ દનને દૂષિત ન રતાં આગમના વાસ્તવિક અથના વિચાર કરીને ભાષણ કરે છે, જે પ્રવચન સૂત્રનુ શુદ્ધ અધ્યયન અને सु० ६१
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy