________________
सूत्रकृताङ्गसूत्रे अन्वयार्थः - ( संयतस्य धर्मोपदेशम कारमाह - ( पन्ने ) माज्ञः - सर्वश्वहः साधुः (णो छायए) नो छादयेत् सूत्रार्थं नान्यथा कुर्यात्, न वा सूत्रार्थं गोपयेत् परगुणान् वा न छादयेत् (गोऽविय लुप्स एज्जा) नापि च लूषयेत् - परगुणान् नैव विडम्बयेत् (मार्ग) मानम् - अहमेव सर्वश्रेष्ठः' इत्याद्यभिमानम् (ण सेवेज्ज) न सेवेत, तथा - ( पगासणं च) प्रकाशनं च स्वस्य तपस्वित्वेन पण्डितत्वादिना वा ख्यापनं न कुर्यात् (ण या वि) न चापि ( परिहास ) परिहासम् - क्रीडानभवचनम् (कुज्जा) कुर्यात् ( या वि) न चापि (आसियावायं) अशीर्वाद च (चियागरेज्जा) व्याग्रणीयाद याद - अशीर्वादवचनं न ब्रूयादिति भावः ॥ १९ ॥
४४८
-नो छादयेत्' सूत्र के अर्थको न छिपावे 'णो वि य लूस एज्जा - नापि च लूषयेत्' अन्यके गुगों को न छिपाचे 'माणं - मानम्' मैं ही सर्वश्रेष्ठ हूं इस प्रकार मानका 'ण सेवेज्जा-न सेवेत' सेवन न करे तथा 'पगासणं य-प्रकाशनञ्च' अपने को पंडिन अथवा तपस्वि पनेसे प्रगट न करे तथा 'णयावि - नचापि' न 'आसियाशयं - आशीर्वाद' आशीर्वचन 'विया गरेज्जा - व्यागृणीयात्' का कथन करे अर्थात् आशीर्वचन न कहे ॥ ११ ॥
अन्वयार्थ - सर्व तत्वज्ञ साधु सूत्रार्थ का अन्यथा रूप से वर्णन नहीं करे, या सूत्रार्थ का गोपन भी नहीं करे और दूसरों के गुणों को विङम्बना में नहीं डाले। मैं ही सर्व से श्रेष्ठ हूं इत्यादि मिथ्या अभिमान नहीं करे और अपने को पाण्डित रूप से या तपस्वी रूपसे लोक में प्रकाशन नहीं करे और परिहास हली क्रोडा में भी नर्म वचन न बोले । एवं आशीर्वाद वचन भी न बोले ||१९||
छादयेत्' सूत्रना अर्थने छुपाये नहीं' 'णो वि य लूझएज्जा - नापि च लूषयेत्' श्रीनना गुणाने छूपावे नहीं' 'माण - मानम्' हूँ' सर्वोत्तम छु भावा अरता भानने 'ण सेवेब्जा न सेवेत' सेवन न उरे तथा 'पगावणं य - प्रकाशन' घोताने पंडित अथवा तपस्विषयाती अगर न उरे तथा 'ण यावि न चापि' न 'आसियावाय' - आशीर्वादम्' आशीर्वायननु' 'वियागरेज्जा - च्यागृणीयात्' अथन ४२ આશીવચન ન કહે ।૧૯।
અન્નયા—સ તત્વજ્ઞ સાધુ સૂત્રાનું અન્યથા રૂપથી વર્ણન ન કરે અથવા સૂત્રાને છૂપાવે પણ નહીં. અને ખીજાના ગુણૢાને પણ છૂપાવે નહી’ તથા ખીજાના ગુણેાની વિડંબના ન કરે. હૂજ સૌથી શ્રેષ્ઠ છું. એવા પ્રકારતુ મિથ્યાભિમાન ન કરે અને પેાતાને પતિપણાથી અથવા તપસ્વીપશાથી લેાકમાં પ્રસિદ્ધ ન કરે અર્થાત્ મશ્કરી હાંસીમામાં પણ અસત્ય વચન ન આવે તથા આશીર્વાદ વચન પશુ ન મેલે !૧૯ા