________________
सार्थबोधिनी टीका प्र. ध्रु. अ. १४ ग्रन्थस्वरूपनिरूपणम्
३९१
अन्वयार्थ:- (ह) - इह - अस्मिन् प्रवचने जिनशासने वा ज्ञात संसार स्वभावः कश्चित् पुरुषः (ग) ग्रन्थम् - वाह्याभ्यन्तरधनधान्यादिकम् 'विहाय' विहाय - परित्यज्य ( उट्ठाय ) त्थाय - प्रवज्यां गृहीत्वा (सिक्खमाणो) शिक्षणाण:- शिक्षां- ग्रहणासेवनारूपा सम्यगासेवमानः (सुवंभचेर) सुब्रह्मचर्यम् - सम्यग्रूपेण संगम (वसेना) वसेद - आचार्यसमीपे यावज्जीवनं वसेद् तथा (ओवायकारी) aurant गुशापरिपालको भूत्वा (विणयं) विनयम् (सुरुिक्खे) सुशिक्षेत - परिग्रहको 'विज्ञाय - विहाय' छोडकर प्रव्रज्याको 'उडाय - उत्थाय' ग्रहण करके 'सिक्खो - शिक्षमाणः' ग्रहण और आसेवनरूप शिक्षा को करता हुआ वंभरं - सुब्रह्मचर्यम्' सम्यक् प्रकार से संघ 'बसेज्जा - वसेत्/- रेधर रहे तथा 'ओवाधकारी - अवपातकारी' आचार्यादिकी आज्ञा का लन करता हुआ 'विषयं - विनयं' विनयकी 'सुलिक्खेसुशिक्षेत 'शिक्षा का अभ्यास करे इस प्रकार 'जे-य:' जो पुरुष 'छेय - छे" संयम के पालन में निपुण होकर 'विश्वमायं - विप्रमादम्' कोई ( प्रकार का प्रसाद 'न कुज्जा- न कुर्यात्' न करें अर्थात् सुचारु रूप से संयमका पालन करे ॥ १ ॥
अन्वयार्थ - इस जिन शासन रूप जैनागम से संसार स्वभाव को मानने वाला पुरुष पात्र और आभ्यन्तर धनधान्य लोभ क्रोधादि कषाय को छोडकर प्रव्रज्या ग्रहण करने के लिए उद्यत होकर दीक्षा ग्रहण करं ग्रहणासेवना रूप शिक्षा का सम्पग्रूप आसेवन करते हुए आचार्य के समीप अच्छी प्रकार ब्रह्मचर्य रूप संयमका जीवनपर्यन्त थहुने 'विहाय - विहाय' छोडीने अवल्या 'उट्ठाय - उत्थाय' ग्रहण हरीने मा हेवन ३५ शिक्षा ग्रह उरतो ' सुवंभचेरे - सुब्रह्मचर्यम्' सभ्य अठारथी संयमभा "वसेज्जा - वसेत्' स्थिर रहे तथा 'ओवायकारी - अवपातकारी' मायाय विगेरेनी आज्ञानु पासन उरतो थ। 'विणयं विनयम्' विनयनी 'सुसिक्खेसुशिक्षेत्' शिक्षाना अभ्यास पुरे मा रीते 'जे-य' ने ५३ष 'छेय-छेकः ' संयम पालन वामां निपुणु मनीने 'विप्पमाय विप्रमादम्' । पशु प्रा २ना प्रभाह 'न कुज्जा- न कुर्यात् न ४२ अर्थात् सभ्य प्रहारथी सत्यमनुं પાલન કરે ॥૧॥
અન્વયા - —આ જીનશાસન રૂપ નાગમથી સંસારના સ્વભાવને જાણુવાવાળા પુરૂષ ખાદ્ય અને આભ્યન્તર ધન ધાન્ય લાભ ક્રોધાદિ ષાયાને છેડીને પ્રત્રજ્યા ગ્રહણ કરવા માટે ઉદ્યમી થઈને દીક્ષા ગ્રહણ કરીને ગ્રહણાસેવના રૂપ શિક્ષાનુ સમ્યક્ પ્રકારથી આસેવન કરીને આચાયની પાસે સારી