SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३८६ सूत्रकृतास्त्रे कृतान् 'परिवज्जयंते' परिवर्जयन्- एन्हिरन धर्मकथां कुर्यादिति। साधुर्धर्मोपदेशेन स्वस्य लाभं पूजामात्मनः श्लाघां वा नेच्छेत् । कस्याऽपि सकपटं भियं फटु वा नो वदेत, सर्वानेव अर्थात् परित्यजन् अनाकुलः सर्वपायविनिमुक्तश्व धर्मदेशनावाचं वदेत् । चापसा करयापि मनसि क्षोमो न भवेत् ॥२२॥ मूलम्-आहत्तहीच समुपदाणे, सव्वेहिं पाणेहि णिहाय दंड। . णोजीवियं गोलणाहिकला, परिगएजावलयाविमुक्के।२३। त्तिबेमि॥ छाया-याथातथ्यं सरप्रेक्षमाणः, सर्वेषु प्राणिषु निहाय दण्डम् । नो जीवितं नो मरणाभिमाझी, परिव्रजेद्वलयाद्विमुक्तः ॥२३॥ इति ब्रवीमि, निन्दा के कारण उत्पन्न होने वाले परकृत अमर्थों से पचता हुआ धर्मकथा करे। अभिप्राय यह है कि साधु धर्मोपदेश से अपने लाभ, पूजन, प्रशंसा आदि की अभिलाषा न करे। किसी को अप्रिय अथवा कटु न कहे। सभी अनर्थो का त्याग करना हुआ, अनाकुल और समस्त कषायों से मुक्त होकर धर्मदेशना करे जिससे किसी के मन में क्षोभ उत्पन्न न हो ॥२२॥ , 'आहत्तहीयं समुपेहमाणे' इत्यादि। ... शब्दार्थ-ओहत्तहीयं-याथातथ्यं' वास्तविक रूपसे स्वसमय परसमयादिको 'समुपेहमाणे-समुत्प्रेक्षमाणः' देखता हुआ 'सव्वेहिं पाणेहिं સ્વકૃત અનર્થોને અને અન્યની નિંદાના કારણથી ઉત્પન્ન થવાવાળા બીજાએ કરેલા અનર્થોથી બચતા થકા ધર્મકથા કરે. કહેવાને અભિપ્રાય એ છે કે--સાધુ ધર્મોપદેશથી પિતાના લાભ, પૂજન, પ્રશંસા વિગેરેની અભિલાષા ન કરે. કોઈને પણ અપ્રિય અથવા કડવું વચન ન કહે. સઘળા અનર્થોનો ત્યાગ કરતા થકા, અનાકુળ અને સઘળા કષાયથી મુક્ત થઈને ધર્મદેશના કરે જેથી તેના મનમાં લેભ पन्न न थाय ॥२२॥ ।। , 'आहत्तहीयं समुपेहमाणे' या !.. शार्थ-'आहत्तहीय-याथातथ्य" वास्तविपाथी २५समय ५२सभयालिने 'समुहपेहमाणे-समुत्प्रेक्षमाणा.' भान. 'सव्वेहि पाणेहि-सर्वेषु प्राणेषु'
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy