________________
समयार्थवोधिनी टीका प्र. शु. अ. १३ याथातथ्यस्वरूपनिरूपणम् ३८५ ____ अन्वयार्थः-(धीरे) धीर: अक्षोभ्यः साधुः श्रोतुः-पुरुषस्य (कम्म) फर्म कीदृशं तस्याभिमतम् एवं श्रोतुः (छंदं) छन्दम्-अभिप्रायम् (कस्य मतस्यायमनुः यायी वर्तते) इत्येवम् (विगिंच) विवेचयेत्-सम्यग् जानीयात्, तथा श्रोतुः (सओ) सर्वतः-सर्वपकारेण (आयमावं) आत्मभावम्-अनादिभावाभ्यस्तं मिथ्यात्वादिकम् (विणइज्ज) विनयेत्-दूरीकुर्यात् (भयावहे हि) भयावहै:-भयो. स्पादकैः (रूवे हिं) रूपै.-चक्षुरादीन्द्रियमनोहरै रूपादिविषयैः पुरुषाः (लुप्पंति) लुप्यन्ते चारित्रधर्मात् स्खलन्ति तस्मात् (विज्ज) विद्वान् -देशकालाभिमायाऽ. भिक्षः (गहाय) गृहीत्वा-श्रोतुरभिपायं बुद्ध्वा (तमथावरेहि) सस्थावरेभ्यो जीवेभ्यो हितमुपदिशेत् ॥२१॥ जानलेवें तथा 'सव्वओ-सर्वतः' सब प्रकार से सुनने वालेका 'आय: भावं-आत्मभावम्' अनादि भवसे अभ्यरत ऐसे मिथ्यात्वादिक को 'विणइज्ज-विनयेत्' दूरकरे 'भयावहेहि-भयावहै।' भयको उत्पन्न करने वाले 'रूवेहि-रूपैः' चक्षु आदि इन्द्रियगम्य रूपादि विषयों से मनुष्य 'लुप्पंति-लुप्यन्ते' चारित्र धर्म से स्खलित होते हैं अत:' 'विज्ज-विधान' वुद्धिमान पुरुष 'गहाय-गृहीत्वा' श्रोता के अभिमायको जानकर 'तसथावरेहि-त्रसस्थावरे' बस और स्थावर जीवों के कल्याणका उपदेशकरें ॥२१॥ ___ अन्वयार्थ-धर्ममार्ग से विवलित नहीं होने वाला धीर साधु श्रोता पुरुष का अभिप्राय को अच्छीतरह जानले और श्रोता के अनादि भव परम्परा से अभ्यस्त मिथ्यात्वादि को अच्छे प्रकार से दूर करे और अत्यन्त भयङ्कर सांसारिक रूपादि विषय पुरुषों को चारित्र धर्म से 'सव्वओ-सर्वतः' मा महारथी समाजाना 'आयभाव'-आत्मभावम्' मनाहि सपथी भक्ष्यस्त 2 मिथ्या पहिने 'विणइज्ज-विनयेतू' ६२ ४२ 'भयावहेहि-भयावहै' मय Gपन ४२वावा 'रूवेहि-रूपै' नत्र विगेरेन्द्रिय सभ्य ३५6 विषयाथी भनुष्य 'लु'पति-लुप्यन्ते' यात्रि थी मलित थाय छे. तेथी 'विज्ज-विद्वान्' भुद्धिमान् ५३५ 'गहाय-प्रहीत्वा' श्रीतासाना मलि. प्रायने ती 'तसथावरेहि-त्रसस्थावरेभ्यः' त्रस भने स्था१२ वाना કલ્યાણને ઉપદેશ કરે ૨૧
અન્વયાર્થ –ધર્મમાર્ગથી વિચલિત ન થવાવાળા ધીર સાધુ શ્રોતાઓને અનુકૂલ એવા ધર્મ તથા તેમના અભિપ્રાયને સારી રીતે જાણી લે, અને શ્રોતા ઓના અનાદિ ભવપર પરાથી અભ્યસ્ત મિથ્યાત્વ વિગેરેને સારી રીતે દૂર કરે અને અત્યંત ભયંકર એવા સ સારના રૂપાદિ વિષય પુરૂષને ચારિત્ર