SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र.श्रु. अ. १३ याथातथ्यस्वरूपनिरूपणम् ३६७ सर्वमदाः 'सव्वगोत्तावयगा' सर्वगोत्राऽपगताः, गोत्र-कुलादिकम् , तोपगता: सन्तः 'महेसी' महर्पयो-विशिष्टतपः शोषितकल्मषाः 'उच्चं' उच्चा सर्वोत्तमाम् 'अगोत्त' अगोत्रम्- गोत्रादिरहिताम् ‘गई' गतिम्-मोक्षाख्याम् 'वयंति' व्रजन्ति-गच्छन्तीति । च शब्दात कर्मावशिष्टाः सन्त पञ्च महाविमानेषु वा कल्पातीतेषु वजन्तीति । धीरोहि पूर्वोक्तमदस्थानं परित्यजेत ज्ञानयुक्तः पुरुषो गोत्राद्यभिमानं न करोति, अतः सः गोत्रादिरहितो महर्षिः सर्वतः उत्तमा मोक्षाख्यां गतिं पाप्नोतीति भावः ॥१६॥ मूलम्-भिक्खू मुयच्चे तह दिधम्मे, __गोमं च णगरं च अणुप्पविस्सा। से एसणं जाण मणेसणं च, अन्नस्त पौणस्त अणाणुगिद्धे ॥१७॥ छाया--भिक्षुर्मुदर्चस्तथा दृष्टधर्मा, प्रामं च नगरं च अनुपविश्य । स एषणां जानन् अनेषणां च, अन्नस्य पानस्याऽननुगृद्धः ॥१७॥ प्रत्याख्यानपरिज्ञा से त्याग देते हैं । ऐसे सर्व मदों के त्यागी और गोत्र कुल आदि से पृथक् महर्षिगम सर्वोत्तम एवं गोत्र आदि से रहित मोक्ष नामक गति में जाते हैं। अगर उनके कुछ कम शेष रह जाते हैं तो पांच कल्पातीत अनुत्तर विमानों में उत्पन्न होते हैं। आशय यह है कि धीर पुरुष सभी भदस्थानों का त्याग करे। ज्ञानवान् पुरुष को गोत्र आदि का अभिमान नहीं करना चाहिए । जो गोत्र आदि के मद का त्यागकर देते हैं। वे गोत्र रहित उत्तम मुक्तिगति की प्राप्ति करते हैं ॥१६॥ પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે છે. એવી રીતે બધા જ મને ત્યાગ કરનાર અને કુલ બે ત્ર આદિથી પૃથક એવા મહર્ષિ ગણું સર્વોત્તમ અને શેત્ર વિગેરેથી રહિત મિક્ષ ગતિમાં જાય છે અથવા જે તેમના કેઈ કર્મ બાકી રહી જાય તે પાંચ કપાસીત અનુત્તર વિમાનમાં ઉત્પન્ન થાય છે કહેવાને આશય એ છે કે—ધીર પુરૂષે સઘળા મદરથાનેને ત્યાગ કરો. જ્ઞાનવાન પુરૂષને ગોત્ર વિગેરેનું અભિમાન કરવું ન જોઈએ. જેઓ ગોત્ર વિગેરેના મદને ત્યાગ કરે છે, તેઓ ગેત્ર રહિત ઉત્તમ મુક્તિ ગતિને પ્રાપ્ત કરે છે. ૧૬
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy