SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ समर्थबोधिनी टीका प्र. थु. अ. ९ धर्मस्वरूपनिरूपणम् वा, ततः 'सत्थादाणाई' शस्त्रादानानि शस्त्राणीव शस्त्राणि, यथा- शरादि जीवोपतापकं तथाऽत्यभाषणादिकमपि, अतएव आदानानि - आदीयन्ते अष्टप्रकारकाणि कर्माणि एमिरिस्याज्ञानानि कर्मोपादानकारणानि 'लोगंसि' लोके - इहलोके संवारे 'से' तदेतत्सर्ववसत्यप्रमुखम्, 'बिज्जं' विद्वान् 'परिजाणिया' परिजानीयात्, ज्ञयरिशया ज्ञात्वा - प्रत्याख्यानपरिज्ञया सर्वमपि त्यजेत् एतेषां स्वरूपं कारणं कार्य च जानन् विद्वान् परिहरेत् इति । नृपावादादिकं सर्वमेव दुःखजनकतया शस्त्रभित्र भयानक तथा कर्मबन्धकारकं चेवि ज्ञपरिज्ञया ज्ञात्वा मत्याख्यानपेरि ज्ञया विद्वान् तत्परित्यजेदिति ||१०|| , मूलम् - पलिंउंचणं अयणं न थंडिल्यणाणि ये । धूणादीणाई लोगांस, तं विजं परिजामिया ॥ ११ ॥ छाया -- पलिक्कुञ्चनं भजनञ्च स्थण्डिलोच्छ्रयणानि च । धूनessदानानि लोके तद्विद्वान् परिजानीयात् ॥ ११ ॥ शस्त्र के समान है, क्योंकि जैसे- बाण (तीर) आदि जीवों को संताप देते हैं उसी प्रकार असत्य भाषण आदि भी संतापजनक होते हैं अतः -एव इनका परिहार करना उचित ही है । असत्य भाषण आदि आदान हैं अर्थात् इनसे आठ प्रकार के कर्मों का बन्ध होता है । मेधावी पुरुष इन असत्य आदि के स्वरूप, कारण एवं कार्य को लोक में ज्ञपरिज्ञासे जान कर प्रत्याख्यान परिज्ञा से त्याग दे । अभिप्राय यह है कि यह सब मृषावाद आदि लोक में दुःखजनक होने से शस्त्र के समान भयानक हैं और कर्मबन्ध के कारण हैं। मेधावी पुरुष झपरिज्ञा से उसे जानकर प्रत्याख्यान परिज्ञा से इनका त्याग करदे ॥ १०॥ 'पलिउ चणं' इत्यादि । शब्दार्थ - - 'पलिउ चणं- पलिकुञ्चनम्' माया 'भयणं च - भजनं' કેમકે જેમ માણુ (તીર) વગેરે જીવાને સંતાપ દે છે. એજ પ્રમાણે અસત્ય ભાષણુ આદિપણું દુઃખ પડે ચાડે છે. તેથી તેના ત્યાગ કરવા તેજ ઉચિત છે, કહેવાના ભાવ એ છે કે-આ મૃષાવાદ વિગેરે લેાકમાં દુઃખ કારક હાવાથી શસ્ત્રની જેમ ભયકર છે. અને કર્માંધના કારણુ રૂપ છે મેધાવી પુરૂષ જ્ઞ રિજ્ઞાથી તેને જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરે. ૫૧૦ના 'पलिचणं ' त्याहि शब्दार्थ- 'पलिउ चणं--पलिकुचनम् ' भाया 'भयणं च - भजनच' भने दोल सु० ४ T
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy