________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् स्पतिकायिकान् संक्षेपतो दर्शयति-तण' इत्यादि । 'तण' तणानि-कुश दीनि 'रुक्ख' वृक्षा:-आम्राशोकादिकाः 'सबीयगा' सबीजका:-बीजेन सह विद्यमानार, बीजानि शालिगोधूमचणकादीनि-एते पृथिव्यादिका वनस्पत्यन्ता जीवा एकेन्द्रिया एते पञ्चव । अतः परं पप्ठं त्रसकार्य चलनस्वभावकजीवरूपं दर्शयति'अंडग' . आडजाः-अण्डानाताः कोकिलसरीसृपमत्स्यकच्छपादयः । तथा'पोय' पोता एवं जाताः पोतजा गजादयः । 'जराऊ' जरायुजाः-जम्बालवेष्टिता जायन्ते गोमनुष्यवानरादयः। तथा-रस मंसेयउब्भिया' रससंस्वेदोद्भिजाः, रसाद् विकृत मधुरादिरसेषु जायमानाः, संस्वेदात-धर्मेजलाज्जायमाना यूका मत्कुणादयः, उद्भिज्जा:-पृथिवीमुद्भिध जाताः शलमादयः, एते पटकायजीवाः समाख्याताः ॥८॥ मूलम्-एएहिं छहि काहिं तं विजं परिजाणिया।
मणसा कायवक्केणं णारंभी ण परिग्गही ॥९॥ छाया---एमिः पइमिः कायै स्तद्विद्वान् परिज्ञाय ।
मनसा कायवाक्येन नारम्भी न परिग्रही । ९।। स्पति कायिकों को संक्षेप से दिखलाते हैं-कुशदर्भ आदि तृण, आम अशोक आदि वृक्ष, शालि, गेहूं, चना आदि बीज हैं। यह पृथिवीका. यिक से लेकर वनस्पति कायिक तक पांचों प्रकार के जीव एकेन्द्रिय हैं। इनके पश्चात् चलन स्वभाव वाले त्रसकाय की गणना की गई है। वह इस प्रकार है-अंडज-अंडे से उत्पन्न होने पाले, संस्वेदज पसीने से उत्पन्न होनेवाले जू खटमल आदि, उद्भिज्ज-पृथ्वीको भेद कर उत्पन्न होनेवाले शलभ (पतंग) आदि। यह षटूकाय के जीय कहे गये है ॥८॥ सताव-- विगेरे. तृष्य मामा, म विगैरे वृक्षा, शादी, घर, ચણા વિગેરે બી કહેવાય છે. આ પૃથ્વીકાયિકથી લઈને વનસ્પતિકાય સુધી પાંચ પ્રકારના જીવો એકેન્દ્રિય કહેવાય છે. તે પછી ચલન સ્વભાવ વાળા ત્રસકાયની ગણત્રી કરવામાં આવી છે, તે આ પ્રમાણે છે.-અંડજ-ઈડામાંથી થવાવાળા કોયલ, સરીસૃપ (સાપ) મત્સ્ય-માછલા કાચબા વિગેરે પિતજહાથી વિગેરે જરાયુજ મ ણસ, વાનર વિગેરે જેઓ ઓરથી લપેટાયેલા ઉત્પન્ન થાય છે. રસજ-વિકૃત થયેલા રસમાંથી ઉત્પન્ન થવાવાળા, સંદજ-પરસેવામાંથી ઉત્પન્ન થવાવાળા જૂ, માકડ, વિગેરે ઉભિજ-પૃથ્વીને ભેદીને ઉત્પન્ન થનારા શલભ-(પતંગ) વિગેરે આ ત્રસકાય છે. કહેવાય છે. ૮