SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतासूत्रे पापानुष्ठानान्निवृत्ताः सन्तः 'विप्पणमंति' विपणमन्ति संयमानुष्ठानं प्रति विविकारेण नम्र afa fवनयपूर्वकं संरममाचरन्तीति भावः । 'य' - ' च - तथा 'एगे' एके- केचन गुरुकर्माणोऽल्पसच्चाः पुरुषाः 'विष्णत्तिधीरा' विज्ञप्तिधीराः - विज्ञविज्ञनं तन्मात्रेणैव धीराः सन्तोषिणः ज्ञानादेव अभिलषितवाञ्छकाः न तु संयमानुष्ठायिनः 'हवंति' भवन्तीति ॥१७॥ मूलम् - डेहरे थे पाणे बुड्ढे ये पाणे, 'ते आत्तओ पीसइ सव्वलोए । ३०० वेहती लोगमिण महतं, बुद्धेऽपत्ते परिवेएज्जा | १८ | छाया - डहराच माणा वृद्धाथ प्राणा, स्तानात्मवत् पश्यति सर्वलोके । उत्प्रेक्षेत लोकमिमं महान्तं वृद्धोऽप्रमत्तेषु परिव्रजेत् ||१८|| और विनयपूर्वक संयम का अनुष्ठान करते हैं । इनके विपरीत कोई कोई भारीकर्म वाले सवरहित जन ज्ञान सन्तोषी होते हैं अर्थात् ज्ञानं से ही अभीष्ट की सिद्धि की अभिलाषा करते हैं ॥१७॥ 'डहरे य पाणे' इत्यादि । शब्दार्थ -- 'सब्बलोए - सर्वलोके' पंचास्ति काय युक्त समस्त लोकमें 'उहरे य - डहराच' छोटे छोटे एकेन्द्रियवाले कुन्थु, पिपीलिकाआदि 'पाणे - प्राणाः' प्राणी हैं 'य-च' तथा 'बुड्ढे य- वृद्धा व' घडे बडे हाथी आदि बादर शरीरवाले 'पाणे - प्राणाः' प्राणी है 'ते - तान्' उन सबकी 'आत्तओ पासइ - आत्मवत् पश्येत्' आत्मवत् देखना चाहिये तथा 'इणं - इमम् ' प्रत्यक्ष दृश्यमानं 'महतं महान्तम्' विशाल लोयं -लोकम्' जीवाजीवात्मक लोक को 'उच्हती-उत्प्रेक्षेत' कर्म के वशवर्ती होने ભારે કમ વાળા જ અભીષ્ટની પૂર્ણાંક સંયમનું અનુષ્ઠાન કરે છે, આનાથી વિપરીત કાઇ કાઈ સત્વ વગરના પુરૂષા જ્ઞાન સતાષી હાય છે. અર્થાત્ જ્ઞાનથી સિદ્ધિની અભિલાષા ઇચ્છા કરતા રહે છે. ૫૧૭ણા ' डहरे य पाणे' त्याहि 6 शहार्थ-'स्रव्वलोए - सर्वलोके' प'यास्तिभयवाजा मा सम्पू सो भां 'हरे - डहराध' नाना नाना शे! इन्द्रियवाणा कुंथु (पीसिअ (डीडी) विगेरे 'पाणे - प्राणाः आथिया है. 'य-च' भने 'वुड्ढे य- वृद्धाश्च' भोटा मोटा हाथी विगेरे महर शरीरवाजा 'पाणे - प्राणा' आशिया है. 'ते - तान्' मे मधाने 'आओ पासइ - आत्मवत् पश्येत्' येताना सरणा लेवा लेहये, तथा 'इर्णइमम्' मा प्रत्यक्ष हेमाता 'महंत - महान्तम्' विशाण लोयं-लोकम्' वा ণभने 'उब्वेती-उत्प्रेक्षेत' भनी वशीभूत होवाथी हुः ३५ वियारे
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy