________________
समयार्थबोधिनी टीका प्र. श्रु. अ. १२ समवसरणस्वरूपनिरूपणम् २१७ स्थितिरूपाणि पश्यति, नतु यथाऽवस्थितरूपेण पश्यति, यतस्तस्य दृष्टिविपर्यासो भवति नैव स यथावस्थितं रूपादिकं द्रष्टुं शक्नोतीति भगवदुत्तरम् । तथा ते 'अन्नेसि अन्येषां भव्यानाम् ‘णेतारो' नेतारः सदुपदेशदानाद् मोक्षमार्गदर्शकाः सन्ति । किन्तु ते स्वयम् 'अणन्नणेया' अनन्यनेया:-नान्येनेतुं योग्या', न कोऽपि तेषां नेता भवितुमई तीति भावः । तर्हि किमित्याह-'बुद्धा' बुद्वार-स्वयं बुद्धाः सन्ति, 'हु' इति निश्चयेन 'ते' ते-तीर्थकराः 'अंतकडा' अन्तकृताः, अन्तः कृतो यैस्ते तथा, सर्वकर्मणामन्तकरा भवन्तीति ॥१६॥
बुद्धा यावन्मोक्षं न गच्छन्ति तावत् किं कुर्वन्ति तत्राह- .. मूलम्-ते हैं। कुव्वंतिण कारवति,
भूयाहिसंकाइ दुगुंछमाणा। - सया जया विपणमति धीरा,
विणत्तिधीरा ये हवंति एगे ॥१७॥ छाया-ते नैव कुर्वन्ति न कारयन्ति, भूताभिशङ्कया जुगुप्समानाः ।
सदा यता विपणमन्ति धीरा, विज्ञप्तिधीराश्च भवन्त्येके ॥१७॥ विपर्यास होता है अर्थात् वह विपरीत रूप से जानता और देखता है।' इत्यादि। - तीर्थंकर अन्य भव्य जीवों के नेता होते हैं, सदुपदेश देकर उन्हें मोक्ष मार्गदिखलाते हैं, किन्तु वे अन्यनेय नहीं होते अर्थात् उनका कोई नेता नहीं होता, क्योंकि वे स्वयंबुद्ध होते हैं और समस्त कर्मों का अन्त करने वाले होते हैं ॥१६॥
तीर्थकर जव तक मोक्ष नहीं जाते तब तक क्या करते हैं ? इस प्रश्न का उत्तर देते हैं-'ते णेच कुवंति' इत्यादि ।
તીર્થકર અન્ય ભવ્ય જીના નેતા હોય છે. સદુપદેશ આપીને તેઓને મેક્ષ માગ બતાવે છે, પરંતુ તેઓ અન્યથી લઈ જવાય તેમ હોતા નથી. અર્થાત્ તેઓના કોઈ નેતા દેતા નથી. કેમકે તેઓ સ્વયંબુદ્ધ હોય છે. અને સમસ્ત કર્મને અન્ન કરવાવાળા હોય છે. ૧૬
તીર્થકર જયારે મોક્ષ જતા નથી ત્યારે શું કરે છે ? એ પ્રશ્નના ઉત્તર भापत छ -'ते णेब फुक्वति' इत्यादि.
स० ३८