________________
६७६
सूत्रकृताङ्गसूत्रे च ८ । (एयं) एतत् पूर्वोक्तम् (अटुंग) अष्टाङ्गम्-अष्टाङ्गशास्त्रम् (अहित्ता) अधीत्य (लोगंसि) लोके (बहवे) वहवो जनाः (अणागताई) अनागतानि-भविष्यस्कालसम्बन्धिवस्तूनि (जाणंति) जानन्ति, इति मसिद्धमेव तत् कथमेतद् वस्तुजातं सर्वशून्यतार्या लभ्येतेति सर्वशुन्यमतमप्रमाणिकमेवेति सिद्धम् ॥९॥ -- टीका--'संवच्छर' सांवत्सरम्-संवत्सरसम्बन्धि मुभिक्षदुर्मिक्षादिप्रति. पादक ज्योतिश्शास्त्रम् १ । 'मुधिण' स्वप्नम्-स्वप्नफलपतिपादकं शास्त्रम् २, "लक्खणं च' लक्षणं च-आन्तरवाह्य भेदाद् द्विविधम्, तत्र-आन्दरं जन्मसिद्ध स्वभावादिकम् , बाह्य श्रीवत्सादिचिन्हरूपम्, ४, 'निमित्तं' प्रशस्तामशस्वशकुना. दिद्योतकम् ५। 'देहं च' देहस्थं-मपतिलादिकम् अङ्गस्फुरणादिकं वा, तत्फलपतिपादक शास्त्रम् ६ । 'उप्पाइयं च औत्पातिकं भौमान्तरिक्षं च तत्र-सौम-भूमि सम्बन्धि भूकम्पादिकम् , आन्तरिक्षम्-अन्तरिक्षसम्बन्धि उल्कापातसूर्यपरिवेषा दिकम् ८ । 'एय' एतत्पूर्वोक्तम् 'अटुंग' अष्टाङ्गम्-अष्टाङ्गरूपं निमित्तशास्त्रम्, । ...यथा-भौमम् १, उत्पातम् २, स्वप्नम् ३, आन्तरिक्षम्४, आङ्गम्५, स्वरम् ६, लक्षणम्, व्यञ्जनं ८ चेत्येवमष्टाङ्गनिमित्तं नवमपूर्ववतीयाचारवस्तुनिर्गतम् अनागतकालिकसुखदुःखादिसूचकं वर्तते तद् 'अहित्ता' अधीत्य-पठित्वा 'लोगसि' लोके 'बहवे बहवः पुरुषाः 'अणागताई' अनागतानि-भविष्यत्कालसम्बन्धीनि वरतूनि, शुभाऽशुभफलसचकानि 'जाणंति' जानन्ति इति प्रसिद्धमेव। तहि एतादृशवस्तुस्थितौ सत्यां कयमेतदनागतवस्तुज्ञानं सर्वशून्यतायां संभवेत्, अतः सर्वशून्यतापवादोऽप्रामाणिक एवेतिसिद्धम् ॥९॥ दोनों शास्त्र, इन अष्टांग आठ अंगों वाले शास्त्र का अध्ययन करके थेहत से जन अविष्यत् काल संबंधी वस्तुओं को जानते हैं यह प्रत्यक्ष देखा जाता है । सर्वशुन्यता मानने पर ये सब वस्तुएँ कैले जानी जा सकती है या हो सकती हैं ? अतएव यह सिद्ध है कि सर्वशन्यताबाद प्रमाण से बाधित होने के कारण अप्रमाणिक है ॥९॥
टीकार्थ-टीका अन्दपार्थ के अनुसार ही समझ लेना चाहिये ॥१॥ શાસ્ત્રનું અધ્યયન કરીને લેકમાં ઘણું માણસે ભવિષ્ય કાળ સ બ ધી વસ્તુ
ને જાણે છે. આ પ્રત્યક્ષ જોવામાં આવે છે. સર્વ શૂન્યતા માનવામાં આવે તો આ તમામ વસ્તુઓ કેવી રીતે માની શકાય ? અથવા થઈ શકે ? તેથીજ એ સિદ્ધ છે કે-સર્વશુન્યતા વાદ પ્રમાણુથી બાધવાળું હોવાથી અપ્રમાણે છે. એ
ટીકાથ–ટીકા અન્વયાર્થ પ્રમાણે જ છે, તેમ સમજી લેવું પા