________________
सूत्रकृताङ्गसूत्रे
अन्वयार्थः - (ते) ते - विनयवादिनः (अणोरसंखाइ) अनुपसंख्यया वस्तुतत्त्वा विचारणे (ति) इति - एवम् 'उदाहु' - (केवल विनयादेन मोक्षप्राप्ति) - रित्युदाहरन्ति ( स अट्टे) स्वोऽर्थः - स्वः - स्वकीयोऽर्थः (म्) अस्माकम् ( एवं ) एवं त्रिनयादेव मोक्षप्राप्तिरित्येवम् (ओभासइ) अवभासते - प्रतिभासते, अस्माकं मताश्रयणादेव मोक्षः माप्यते इति भावः तथा - (लवापसंकी) लवापशङ्किनः - बोद्धाः कर्मबन्धनं शङ्कमानाः (अकिरियावादी) अक्रियावादीन' - सांख्यकारादयः (अणागरर्हि) अनागतैः (य) च, च शब्दादतीतैश्च क्षणैः तेषां मते वर्तमानकालस्याऽसंवाद (फिर) क्रियाम् (णो आहंस) नो आहुः नो आख्यान्ति नो कथयन्ति क्रिय निषेधन्तीति भावः ॥४॥
२५६
टीका- 'ते' ते विनयवादिनः 'अणोदसंखाई' अनुपसंख्यया, संख्यानं संख्या ज्ञानम्, उप सामीप्येन संख्येति उपसंख्या सम्यग्यथावस्थिताऽर्थस्य
अन्वयार्थ - विनयवादी वस्तुतत्त्व का विचार न करके ऐसा कहते हैं कि विनय से ही मोक्ष प्राप्त होता है । हमें अपने प्रयोजन (मोक्ष) की सिद्धि विनय से ही प्रतीत होती है । लव अर्थात् कर्मबन्धन के प्रति शंका करने वाले बौद्ध और अक्रियावादी अर्थात् सांख्य आदि के मत में अतीत और अनागत क्षणों के साथ वर्त्तमान काल का संबंध संभव नहीं है, अत एव वे क्रिया का निषेध करते हैं ॥४॥
,
टीकार्थ -- उपसंख्या का अर्थ है यथार्थ वस्तुस्वरूप का ज्ञान, ऐसा ज्ञान न होना अनुपसंख्या है | अभिप्राय यह है वास्तविक ज्ञान का अभाव होने के कारण मूढमति बाल अज्ञानी वैनयिक केवल विनय से
અન્વય —વિનયત્રાદિ વસ્તુતત્વના વિચાર ન है-विनयथी ? भोक्ष प्राप्त थाय छे. असने सभारा સિદ્ધિ વિનયથી જ થવાની ખાત્રી છે. લવ અર્થાત્ ક કરવાવાળા બૌદ્ધ અને અક્રિયાવાદી અર્થાત્ સાંખ્યવાદી અતીત, અને અનાગત ક્ષશેાની સાથે વર્તમાન કાળના નથી તેથી જ તે ક્રિયાના નિષેધ કરે છે, જા
કરતાં એવું કહે છે प्रयोजननी (मोक्ष), બંધન પ્રત્યે શકા વિગેરેના મતમાં સંબધને સંભવ
ટીકા —ઉપસખ્યાના અ યથા વસ્તુ સ્વરૂપનું જ્ઞાન એ પ્રમાણે થાય છે, એવું જ્ઞાન ન થવું તે અનુપમ સખ્યા છે. કહેવાના અભિપ્રાય એ