SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ सूत्रताङ्गसूत्र ..टीका-अध्ययनार्थमुपसंहरति-'से' स:-पूर्वोक्ता-ज्ञानदर्शनचारित्रगुणयुक्तो मुनिः 'सबुढे' संवृतः-आस्रवद्वारावरोधका 'महापन्ने' महापः- महतीविशाला प्रज्ञा-बुद्धिर्यस्य स महापघ्नः-हेयोपादेयधुद्धियुक्तः । 'धीरे धीरः'परीषहोपसगादिभिरविचलितः । 'दत्तेमण' दत्तेपणाम्-दायकेन दत्ते-पाप्ते सत्या"हारादिके एषणाम्-गवेपणाग्रहणेषणा-परिभोगैषणारूपां त्रिविधैपणाम् 'चरे' चरेत-आचरेत्, एपणामनुपालयेदित्यर्थः । तथा-'निव्वुढे' निवृत इव - निवृतः कषायोपशमात् शीतीभूतः सन् 'काल' कालम् -मरणम्-पण्डितमरणम् 'आखी' आकाक्षेत्-चान्छेत् । 'एयं एतत्-यत् पूर्वमुक्तं तत् 'केवलिगो' केवलिनस्तीर्थकरगणधरादेः 'मयं' मतम्-तीर्थकरादेः खलु एतादृशं मतम् न मम, अतो यथा ते स्तीर्थकरैः प्रतिपादितं तथैव मया कथितम् । सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्य कथयति-त्वया मार्गविषयकः प्रश्नः कृतः, तस्योत्तरं तीर्थकरमतेन मया टीकार्थ-अध्ययन के अर्थ का उपसंहार करते हैं-पूर्वोक्त दर्शन ज्ञान और चारित्र ले युक्त मुनि आश्रवद्वारों का निरोध का हो, 'महा प्राज्ञ हो अर्थात् विशाल बुद्धिवाला या हेय-उपादेय की बुद्धि से युक्त हो, परीषहों और उपसर्गों से चलायमान न हो तथा दाता के द्वारा प्रदत्त आहार आदि की ही गवेषणा करे । कषायों को उपशान्त करके शान्त हो तथा पण्डितमरण की अभिलाषा करे। - पहले जो कहा गया है वह केवलियों का मत है, मेरा नहीं । जैसा तीर्थंकरों ने प्रतिपादन किया, वैसा ही मैंने कहा है। सुधर्मा स्वामी जम्बू स्वामी से कहते हैं-तुमने मार्ग के विषय में ટીકાથ–-અધ્યયનના અર્થને ઉપસંહાર કરતાં કહે છે.–પર્વોક્ત દર્શન, જ્ઞાન, અને ચારિત્રથી યુક્ત મુનિ આસવ દ્વાને નિરોધ કરતા થાય, મહા પ્રાશ થાય અર્થાત્ વિશાળ બુદ્ધિવાળા અથવા હેય-ઉપાદેયની બુદ્ધીથી યુકત થાય, પરીવહે અને ઉપસર્ગથી ચલાયમાન ન થાય તથા દાતા દ્વારા અપાયેલા આહાર વિગેરેની જ ગવેષણ કરે. કષાયને ઉપશાન્ત કરીને શાન્ત થાય તથા પંડિત મરણની ઈચ્છા કરવી. પહેલા જે કહેવામાં આવેલ છે, તે કેવલિને મત છે, મારે સ્વતંત્ર મત નથી. તીર્થકરોએ જે પ્રમાણે પ્રતિપાદન ન કરેલ છે, એ જ પ્રમાણે भडद छ. . સુધર્માસ્વામી જખ્ખ વામને કહે છે કે-તમોએ માર્ગના સંબમાં
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy