SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २३२ सूत्रकृतागास्त्र पूर्वस्मिन् काले जाताः 'बुद्धा' बुद्रा.-तीर्थकरा ऋभादयः। 'जे य' ये च 'अणागया' अनागताः-भविष्यकालमाविनः 'बुद्रा' बुद्धाः-तीर्थकराः पमनाभादयः, , संदंशनन्यायेन पूर्वापरयो ग्रहणे मध्यमस्पावश्यं ग्रहणात् वर्तमानकालिका महा ; विदेहे सीमन्धरादयश्च 'तेसि' तेषां सर्वेषाम् 'सती' शान्तिरेव षटकायजीवरक्षण-: रूपा अहि सैत्र 'पइटाणं' प्रतिष्ठानम्-आधारो वर्तते, अन्यथा बुद्धत्वस्यापि अनुपपत्तेः, अथवा-शान्ति मोक्षः स एव तीर्थकराणां प्रतिष्ठानमाधारः । कथ मित्याह-'जहा' यथा 'भूयाणं' भूतानाम्-त्रसस्थावराणाम् 'जगती' जगतीपृथिवी प्रतिष्ठानम्-आधारः, तथा-तादृशस्य मोक्षस्य प्राप्तिर्भावमार्गमन्तरेण न सम्भवति । अत: सर्वेऽपि भावमार्गमुक्तवन्तोऽनुष्ठिनबन्तश्चेति भावः ॥३६॥ मूलम्-अह ण वैयमावन्नं फासा उच्चावया फुसे । ण तेसु विणिहणेजा, वीएणवे महांगिरी ॥३७॥ छाया-अथ तं व्रतमापन्न, स्पर्शा उच्चावचाः स्पृशेयुः । ___ न तेषु विनिहन्याद्, वातेनेव महागिरिः ॥३७॥ कि वर्तमान काल में महाविदेह क्षेत्र में जो सीमन्धर आदि तीर्थ कर विद्यमान हैं, उन सघ का आधार शान्ति ही है अर्थात् षट्काय के जीवों की रक्षारूप अहिंसा ही है। अन्यथा ज्ञानीपन हो ही नहीं सकता। अथवा शान्ति को अर्थ है मोक्ष, वही समस्त तीर्थंकरों का आधार है, जैसे त्रस और स्थावर जीवों का आधार पृथ्वी है। मोक्ष की प्राप्ति भावमार्ग के विना संभव नहीं है, अतएव सभी तीर्थकगेने भावमार्ग का ही कथन और अनुष्ठान किया है ॥३६॥ અને અનાગત કાળના ગ્રહણ કરવાથી એ પણ સમજી લેવું કે-વર્ત. માનકાળમાં મહાવિદેહ ક્ષેત્રમાં જે સીમાર આદિ તીર્થકર વિદ્યમાન છે, તે બધાને આધાર શાન્તી જ છે અર્થાત્ ષકાયના જીવોની રક્ષા રૂપ અહિંસાજ છે. તે સિવાય જ્ઞાની પણું થઈ જ શકતું નથી. અથવા શાતિને અર્થે મોક્ષ છે, તેજ સઘળા તીર્થકરને આધાર છે. જેમ ત્રસ અને સ્થાવર જેને આધાર પૃથ્વી છે, મોક્ષની પ્રાપ્તિ ભાવમાર્ગ વિના સ ભવતી નથી. तथी सघणा तीर्थ ४२ मे भाव भागनु ४थन भने मनुहान ४३८ छे. ॥३१॥
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy