________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम्
२२३ . अन्वयार्थ:-(कासवेग पवेइयं) काश्ययेन-वर्द्धमानस्वामिना प्रवेदितम् (इमं च धम्ममादाय) इम-वक्ष्यमाणलक्षणं धर्म-दुर्गतिनिषेधेन शोभनगतिधारकमादाय-गृहीत्वा (महाघोरं सोय) महाघोरं दुरुत्तरत्वाद् महाभयानकं स्रोत:संसारात् (तरे) तरेत्-पारं गच्छेत्, तथा-(अत्तत्ताए परिदए) आत्मत्राणाय नरकनिगोदादितः आत्मनो रक्षणाय परिव्रजेत्-संयमाऽनुष्ठानं पालयेदिति ॥३२॥ . टीका-यस्माद् बौद्धादयो दादिनः श्रमणा अनार्या मियादृष्टयः सम्पूर्ण कर्माश्र समापन्नाः संसारप्राप्तार एव भवन्ति तस्मादिदमुपदिश्यते-'इमं च'
'इमं च धम्ममादाय' इत्यादि।
शब्दार्थ-- 'कासवेणं पवेइयं-काश्यपेन प्रवेदितं' काश्यप गोत्री भग वान् महावीर स्वामी ने बताया हुआ 'इम च धम्मं आदाय-इमं धर्ममादाय' इन धर्म को प्राप्त करके 'महाघोर सोयं-महाघोरं स्रोत:' महा घोर संसार सागर को तिरे-तरेत्' पार करे तथा 'अत्तत्ताए परिचए
आत्मत्राणाय परिव्रजेत्' आत्म रक्षाके लिये संयमका पालन करे ॥३२॥ ___ अन्वयार्थ-काश्यप श्री बर्द्धमान स्वामी के द्वारा प्रणीत तथा दुर्गति को रोक कर सुगति में धारण करने वाले इस धर्म को ग्रहण करके अत्यन्त घोर संसार को पार करे तथा नरक निगोद आदि के दुःखोंसे मात्मा का प्राण (रक्षा) करने के लिए संयम का अनुष्ठान करे ॥३२॥
टीकार्थ-क्योंकि बौद्ध दण्डी आदि श्रमण अनार्य हैं, मिथ्याष्ट्रि हैं एवं सम्पूर्ण कर्मास्रव को प्राप्त करनेवाले हैं और उसके फलस्वरूप
'इमं च धम्ममादाय' या
शहा- 'कासवेणं पवेइयं-काश्यपेन प्रवेदित' ४५२५५ो वा भगवान् महावी२२वाभीये मताde 'इम च धम्म आदाय-इमं च धर्ममादाय' मान यमन प्राप्त ४३२ 'महाघोर' सोय-महाघोरं स्रोतः' घोर येवा स स २ सागरने 'तरे- तरेत्' पा२ ४२ तथा 'अत्तत्ताए परिव्वए-आत्मत्राणाय परिवजेत' આમ રક્ષા માટે સંયમનું પાલન કરે છેરા
અન્વયાર્થ—-કાશ્યપ શ્રી વર્ધમાન સ્વામી દ્વારા પ્રણત તથા દુર્ગતિને રેકને સુગતિ પ્રાપ્ત કરાવવાવાળા આ ધમને ગ્રહણ કરીને અત્યંત ઘોર સંસારને પાર કરે. તથા નરક નિગે દ વિગેરેના દુખેથી આત્માનું રક્ષણ ४२१॥ भाट सयभनु मनुष्ठान ४२ ॥३२॥
ટકાઈ---બૌદ્ધ-દડી વિગેરે શમણે અનાર્ય છે, મિથ્યા દૃષ્ટિવાળા , અને સંપૂર્ણ કર્યાઅવને પ્રાપ્ત થયેલા છે, અને તેના ફલ રૂપે ભવ ભ્રમણ