________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् मूलम्-एवं तु समणा एगे, मिच्छविही अणारिया। . . .. विसएसणं झियायंति, कंका वा कलसाहमा ॥२८॥ ___ छाया- एवं तु श्रमणा एके, मिथ्यादृष्टयोऽनार्याः। .. विषयैषणं ध्यायन्ति, कङ्का इन कलुषाधमाः॥२८॥ . अन्वयार्थः-(एवं तु) एवम्-अमुना प्रकारेण तु (मिच्छविट्ठी अणारिया) मिथ्यादृष्टयोऽनार्याः (एगे समणा) एके श्रमणाः शाक्यादयः (विसएसणं झिया. यंति) विषयैषणं शब्दादीनां प्राप्तिरूपं ध्यायन्ति ते (कंका वा कलुसाहमा) कङ्का:कवादिपक्षिण इव कलुषाधमा:-कल्पाधमध्यानध्यायिनो भवन्तीति ॥२८॥
टीका-'एवं तु' एवं तु-यथा कडादय आरौद्रध्यानं ध्यायन्ति तथा 'मिच्छट्ठिी' मिथ्यादृष्टयः 'अणारिया' अनार्या:-भारम्भपरिग्रहवत्त्वात् 'एगे' एके ___ 'एवं तु समणा एगे' इत्यादि।
शब्दार्थ--'एवंतु-एवं तु इसी प्रकार 'मिच्छदिट्टी अणारिया-मिथ्या दृष्टयोऽनार्याः' मिथ्या दृष्टी और अनार्य 'एगे समणा-एके श्रमणा' कोई श्रमण विसएसणं झिघायंति-विषयैषणं घ्यायन्ति' विषय प्राप्ति का ध्यान करते हैं 'कंका वा कलुसाहमा-कङ्का हव कलुषाधमा:' वे कंक पक्षीके जैसे पापी एवं अधम प्रकार का है ॥२८॥ ___ अन्वयार्थ--इसी प्रकार कोई कोई मिथ्पादृष्टि अनार्य श्रमण शाक्यादि विषयैषणा अर्थात् कामभोगों की प्राप्तिका ध्यान करते रहते हैं। वे कंक पक्षी के समान कलुषित और अधम होते हैं ॥२८॥ . टीकार्थ--जैसे कंक आदि पक्षी आर्त रोद्र, ध्यान करते हैं, उसी 'एवतु समणा एगे' त्यादि
शहाथ--एव तु-एव तु' मा प्रमाणे 'मिच्छ हट्ठी प्रणारिया-मिथ्या दृष्टयो अनार्या' मिथ्या टिवाणामी भने मनाय मेवा 'एगे समणा-पके , श्रमणा.' श्रमय 'विसएसणं झियायति-विषयैषणं ध्यायन्ति' विषय प्रालिन ध्यान ४२ छे. कंकावा कलुसाहमा-पङ्का इव कलुषाधमाः' तया ४४ पक्षिनी જેમ પાપી અને અધમ કોટિના છે ૨૮
અન્વયાર્થ–આજ પ્રમાણે કઈ કઈ મિસ્યા દૂષિ અનાર્ય શ્રમણ શાક્યાદિ વિષષણા અર્થાત્ કામભેગની પ્રાપ્તિનું ધ્યાન કરતા રહે છે. તેઓ કંક પિસિની જેમ કલુષિત તથા અધમ હોય છે ૨૮ . '
ટીકાર્થ જેમ ઢક કક વિગેરે પક્ષિયે આર્ત અને રૌદ્ર ધ્યાન કરે છે,