SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् अन्वयार्थः -- (आयगुत्ते) आत्मगुप्तो मनोवाक्कायैः (सया देते) सदा-सर्वकालं दान्तो वश्येन्द्रियः (छिनसोए ) छिन्नस्रोताः - छिन्नानि कर्माश्रवस्रोतांसि येन स तथा, (अणासवे ) अनाश्रव - निर्गतप्राणातिपातादिरूपास्रवद्वारः इत्थंभूतः (जे) यः (पडिपुन्नं) प्रतिपूर्णम् (अणेलिस) अनीदृशमुपमारहितम् (सुद्धं धर्मं अक्खा) शुद्धम् - दोषरहितं धर्मं श्रुतचारित्ररूपम् आरु गति कथयति स आशासद्वीपो भवतीति ॥ २४॥ २०७ टीका - 'आयगुत्ते' आत्मगुप्तः - मनोवाक्कायैर्गुप्त आत्मा यस्य स आत्मगुप्तः । 'सया दंते' सदा दान्तः - वश्येन्द्रियः 'छिन्नसोए' छिन्नानि - नाशितानि संसारस्य स्रोतांसि - कर्मागमनमार्गरूपाणि येन स छिन्नस्रोताः । तथा - 'अणासवे' अनाश्रवः - निर्गतः आश्रवः - प्राणाविपातादिकः कर्मागमनरूपो यस्मात् सोऽनास्रवः, 'जे' यः - एवंभूतः सः 'सुद्ध' शुद्धम् - प्राणाविपतादिसमस्तदोषरहितम् वही 'पडिपुर्ण - परिपूर्ण' परिपूर्ण 'अलिस - अनीदृशम्' और उपमारहित सुद्धं धम्मं अक्खाइ - शुद्धं धर्म्मम् आख्यानि' शुद्ध धर्मका कथन करता है ||२४|| अन्वयार्थ - - जो आत्मा को गोपन करने वाला, इन्द्रियों को सदा वश में करने वाला, कर्म के स्रोतों-आश्रव द्वारों को निरुद्ध कर देने बाला, आश्रव से रहित जो मुनि परिपूर्ण अनुपम और शुद्ध धर्म का -कथन करता है यही आश्वास का द्वीप रूप है ॥२४॥ टीकार्थ-- मन वचन और काय से जिसका आत्मा गुप्ति युक्त है जो सदा जितेन्द्रिय है, संसार के कारण आश्रव द्वारों को रोकनेवाला और प्राणातिपात आदि कर्मके आगमन रूप आस्रव से रहित है वह ' परिपुरण - प्रतिपूर्णम्' स'पू' 'अलिसं - अनीष्टशम्' धम्मं अक्बाइ - शुद्धं धर्मम् आख्याति' शुद्ध धर्म अने उपभा विनानु 'सुद्धं ४थन ४२ छे. ॥२४॥ અન્વયા—જેએ આત્માને ગેાપન કરવાવાળા ઇન્દ્રિયાને સદા વશમાં રાખવાવાળા ક્રમના સ્રોતા-આસ્રવ દ્વારાને રાકવાવાળા-આશ્રવથી રહિત જે મુનિ પરિપૂણુ અનુપમ અને શુદ્ધ ધર્મનું કથન કરે છે. તેજ આશ્વાસનો દ્વીપરૂપ છે. ારકા ટીકા”—મન, વચન અને કાયાથી જેએના આત્મા ગુપ્તિ વળે છે, જે હમેશાં જીતેન્દ્રિય છે, સ`સારના કારણુ એવા આસ્રવ દ્વારાને રાકવાવાળા અને પ્રાણાતિપાત વિગેરે કર્માંના આગમન રૂપ આસ્રવથી રહિત છે, તે સાધુ
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy