SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ - २ समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् मूलम्-आघायकिञ्च माहेउं नाईओ विसएसिणो। अन्चे हरति तं वित्त कम्मी कैम्मेहिं किच्चती ॥४॥ . : छाया-आघातकृत्यमाधातुं ज्ञातयो विषयैषिणः । अन्ये हरन्ति तद्वित्तं की कर्मभिः कृत्यते ॥४॥ अन्वयार्थ:-(विसएसिणो नाईओ) विषयैषिणः-सांसारिकसुम्वमिच्छन्तो ज्ञातयः पुत्रकलत्रादयः (आघायकिच्चमाउं) आघातकृत्यमाधातुम्-मरणकृत्यमीधाय-कृत्वा (तं वित्तं हरंति) तद्वित्तस्-तदीयमजितं धनं हरन्ति-अपहरन्ति-स्वीकुर्वन्ति (कम्मी कम्मे हि फिचती) की-कर्मान् सायद्यानुष्ठानवान् पापी, कर्मभिः स्वकृतैः कृत्यते-पीडयते इति ॥४॥ 'आघाय किच्चमाहेउ" इत्यादि।। शब्दार्थ- 'विसएसिणो नाईओ-विषयैषिणः ज्ञातयः लासारिक सुखकी इच्छा करने वाले ज्ञातिवर्ग 'आघायकिच्चमाहे-आघात कृस्यमाधातुं' दाहसंस्कार आदि करके 'तं वित्तं हरति-तद्वित्तं हरति' मरे हुए प्राणी के द्रव्यको ले लेते हैं 'कम्मी कम्मेहिं किच्चती-कमी कर्मभिः कृत्यते' परंतु उस द्रव्य को प्राप्त करने के लिये पाप कर्म किया हुआ वह पुरुष अकेला अपने किये कर्मका फल जो दुखारूप है उसे भोगता है॥४। __ अन्वयार्थ-विषयों के अभिलाषी अर्थात् सांसारिक सुख के इच्छुक ज्ञातिजम-पुत्र कलत्र आदि मरणकृत्य करके उसके (भारंभ 'आघाय किच्चमाहेउ' त्या शपथ-'विसएसिणो नाईओ-विपयैषिणः ज्ञातयः' सांसR४ सुमनी ४२छ। ४२वापा। ज्ञातिय 'आषायकिच्च माहेउ-आघातकृत्यमाधातु" हा स२४२ विगैरे ४शन 'त वित्तं हरंति-तद्वित्तं हरन्ति' भरेला प्राधान। धनने छ • 'कम्मी कम्मेहि किच्चती-कर्मी कर्मभिः कृत्यते' ५२'तु ते धनने प्रास ४२१॥ માટે પાપકર્મ કરેલ તે પુરૂષ પોતે કરેલ કર્મનું ફલ કે જે દુઃખરૂપ છે તેને એકલો જ ભેગવે છે. જો અન્વયાર્થ-વિષયોના અભિલાષી અર્થાત્ સંસારી સુખની ઇરછા રાખનારાએ જ્ઞાતિજન પુત્ર, કલત્ર, (સ્ત્રી) વિગેરેનુ મરત્તર ક્રિયા કરીને (આરબ सू० २
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy