________________
समयार्थबोधिनी टीका प्र. श्रु. अ ११ मोक्षस्वरूपनिरूपणम् १८६ __ अन्वयार्थः- (से संवुढे महापन्ने धीरे) सः संवृत्तः-आस्राद्वारनिरोधकः, महाप्राज्ञः-विपुलबुद्धिः, धीर:-क्षुत्पिपासादिपरीषहरक्षोभ्यः. (एसणासमिए) एषणासमितः सन् (अणेसणं वज्जयंते) अनेषणं-सदोपमाहारादिकं वर्जयन् (दत्तेसणं चरे) दत्तपणां चरेत्-स्वामिना दत्तमेपणीयाहारं गृहीयात् ॥१३॥ ____टीका--'से' स साधुः 'संबुडे' संवृतः-आस्रवद्वाराणां निरोधेन संवृत्तः । 'महापन्ने' महामज्ञोऽतिशयेन विद्वान्, एतावता जीवाजीवादिविषयकज्ञानवत्ता सूचिता भवति। 'धीरे धीर:-परीपहोपसर्गादिभिर्वाध्यमानोप्यनाकुलः । 'एसणासमिए' एषणासमितः, एषणायां गवेषणग्रहणग्रासरूपायां त्रिविधायां समितः सन् 'निच्च' नित्यम् 'अणेसण' अनेषणम्-सदोषमाहारवस्त्रपात्रादिकम् 'वज्जयते' वर्जयन्-परित्यजन्नेष 'दत्तेसणं चरे' दत्तषणां चरेत् स्वामिना पदत्तमे सणं वजयंते-अनेषणं वर्जयन्तः' अनेषणीय आहारको वर्जित करता है ॥१३॥ __ अन्वयार्थ--आस्रवद्वारों को निरुद्ध कर देने वाला, महाप्रज्ञ (मेधावी) और धीर मुनि, स्वामी के द्वारा प्रदत्त एषणीय आहार को ही ग्रहण करे, अनेषणीय आहार का त्याग कारता हुआ सदैव एषणासमिति से युक्त हो ॥१३॥ ____टीकार्थ-कर्मास्त्रव के द्वारों का निरोध करके संवृत्त, अतिशय ज्ञानी अर्थात् जीव अजीव आदि तत्वों का ज्ञाना, परीषहों और उप. सर्गों के उपस्थित होने पर भी क्षुब्ध न होने बाला साधु आहारादि के स्वामी के द्वारा प्रदत आहार आदि को ही ग्रहण करे। अनेषणा अर्थात् सदोष आहार वस्त्र पात्र आदि का वर्जन करता हुआ एषणा पणं वर्जयन्तः' भनेपाय IPी त्या ४२ छ. ते साधु मुद्धिमान અને વીર છે. ૧૩
અન્વયાર્થ–આસવ દ્વારોને રોકવાવાળા મહાપ્રાણ (મેધાવી) અને ધીર મુનીએ આપેલ એષણય આહારને જ ગ્રહણ કરે, અનેષણય આહારને ત્યાગ કરતા થકા સદૈવ એષણા સમિતિવાળા અને ૧૩
ટીકાઈ–કર્માસ્ત્રના દ્વારેને નિધિ કરીને એટલે કે રોકીને સંત, અતિશય જ્ઞાની અર્થાત્ જીવ અજીવ વિગેરે તને જાણવાવાળા પરીષહે, અને ઉપસર્ગો ઉપસ્થિત થાય ત્યારે પય ક્ષેશ ન પામનારા સાધુ આહાર વિગેરે તેના સ્વામી દ્વારા આપેલ હોય તે જ ગ્રહણ કરે અનેષ અર્થાત