________________
सूत्रकृतात्रे
-१६८
- मूलम् - आणुपुव्वेण सहाघोरं, कासवेण पवइयं । जमादाय ईओ पुवं, समुदं ववहारिणो ||५||
छया-आनुपूर्व्या महाघोरं, काश्यपेन प्रवेदितम् । यमादाय इतः पूर्व, समुद्र व्यवहारिणः ॥५॥
अन्वयार्थ:-- (कासवेण पवेइयं ) काश्यपेन- महावीरस्वामिना प्रवेदितं कथि
-
'आणुपुन्देण महाघोरं ' इत्यादि ।
शब्दार्थ - 'कासवेणपवेइयं - काश्यपेन प्रवेदितम्' काश्यपगोत्री भगवान् महावीर स्वामीका काहाहुवा' 'महाघोरं महाघोरम्' अत्यन्त कठिन मार्गको 'आणुपुव्वेणं आनुपूर्व्या' में क्रमश: कहताह' 'समुहं वहारिणो समुद्र व्यवहारिण.' जैसे व्यवहार करनेवाले पुरुष समुद्र को पार करते हैं। तथा 'इओ पुवं- इतः पूर्वम्' इसी प्रकार उस सदुप देश से, पहिले 'जमादाय-यं आदाय' श्रुतचारित्र लक्षण वाले इस मार्गका अवलम्वन करके पहिले अनेक लोग इस संसार को पार कर चुके है ||५||
अन्वयार्थ - - काश्यप अर्थात् महावीर स्वामी द्वारा प्ररूपित अत्य
કહેવાનું તાત્પર્ય એ છે કે—જો કાઇ દેવ અથવા મનુષ્ય માક્ષ માના સખધમાં પ્રશ્ન કરે. તે આગળ કહેવામાં આવનાર માગ તેને કહેવેા. તે માર્ગ હું કહું' છુ તે તમા સાંભળે! જા
'आणुपुवेण महाघोर" छत्याहि
शब्दार्थ –'कासवेण पवेश्य - काश्यपेन प्रवेदितम्' अश्यप गोत्रवाणा भगवान् भडावीर स्वामी ४डेस 'महाघोर - महाघोरम्' अत्यंत सेवा भार्ग'नु' थन 'आणुपुवेण - आनुपूर्व्या' भ पूर्व' हुं हुं छ 'समुहं ववहाँरिणो समुद्र व्यवहारिण' प्रेम व्यवहार ४२वावाजा पु३षी समुद्रने पार रे छे, तथा 'इओ पुन्वम् - इतः पूर्वम्' मा सहुपदेशथी पडेसां 'जमादाय - यं 'आदाय' श्रुत ने यात्रि सक्षवाणा सा भार्गनुं व्यवसम्मन मरीने अने લેક આ સૉંસાર સાગરને પાર કરી ચૂકયા છે. પા
અન્નયા —અર્થાત્ કાશ્યપમહાવીર સ્વામીએ પ્રરૂપિત કરેલ અત્યંત