SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ समयाथैवोधिनी टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम् १२३ । अन्वयार्थः- (एगत्तयेयं अभिपत्य एज्जा) एकत्यमसहायत्वमेतद् अभिप्रार्थयेत् एकत्वाध्यवसायीस्यात् (एवं पमोक्खो न मुसंति पासं) एवम्-अनया एकत्वंभावनया प्रमोक्षो विषमुक्तसंगता न मृपा-नैतद् अली भवतीत्येवं पश्य (एस मोक्खो अनुसे वरेवि) एपः-एकत्वभावनाभिभायः 'अमृपारूपः 'सत्यश्वायमेव तथा वरोऽपि-प्रधानोऽपि अयमेव भावसमाधिः (अकोहणे सच्चरते तबस्सी) 'एगंतमेयं' इत्यादि। .. ... , शब्दार्थ--'एंगंतमेयं अभिपत्थएज्जा-एकत्वमेतदभिप्रार्थयेत्' साधु एकस्वकी भावना करे एवं पमोक्खो न मुसंति पास-एवं प्रमोक्षो न मृषेति पश्य एकत्वकी भावना करने से साधु निःसङ्गताको प्राप्त होता है यह सत्य समझो 'एस पमोक्खोअमु से वरेवि-एष प्रमोक्षोऽभूषा घरोऽपि' यह एकत्त्यकी भावना ही उत्कृष्टमोक्ष है तथा यही सत्य भावसमाधि और प्रधान है 'अकोहणे सच्चरते तवस्सी-अक्रोधनः सत्यरतस्तपस्वी' जो क्रोध रहित तथा सत्यमे रत एवं तपस्वी है वही सय से श्रेष्ठ कहा गया है ॥१२॥ . अन्वयार्थ--साधु एकत्व (अलहायत्व) की भावना करे अर्थात् अपने आपको एकाकी अनुभव करे । इस एकत्व भावना से ही नि: संगता (निर्ममत्व भावना) उत्पन्न होती है देखो, यह मिथ्या नहीं, सत्य है । यही मोक्ष है, यही प्रधान एवं सच्ची भावसमाधि है । जो ___ 'एगंत मेयं त्यादि । हाथ-'एगंतमेय अभिपत्यएज्जा-एकत्वमेतदभिप्रार्थयेत् साधु सहा मे:iपनी मापना ४२ 'एव पमोक्खो न मुसंति पासं-एवं प्रमोक्षो न मृषेति पश्य' એકત્વની ભાવના કરવાથી જ સાધુ નિઃસંગતાને પ્રાપ્ત કરે છે. આ વાત सत्य समनने 'एसप्पमोक्खो मुसेवरेवि-एपप्रमोक्षोऽमृषा वरोऽपि' मा पनी ભાવનાજ ઉત્કૃષ્ટ મોક્ષ છે તથા એજ સત્ય ભાવસમાધિ અને પ્રધાન છે. 'कोहणे सच्चरते तवरसी-अक्रोधनः सत्यरतस्तपस्वी'२ ओघ २हित तथा सत्यमा તત્પર રહે છે અને તપસ્વી છે એજ બધાથી ઉત્તમ કહેવાય છે ૧૨ અન્વયાર્થ–સાધુ એકવ (અસહાયત્વની ભાવના રાખે અર્થાત પિતાને એકાકી પણ અનુભવ કરે આ પ્રકારની એકત્વની ભાવનાથી જ નિઃસં- શતા (નિમમત્વ ભાવના) ઉત્પન્ન થાય છે. જુઓ આ મિશ્યા નહીં પણ - સત્ય છે. આજ મેક્ષ છે. આ જ પ્રધાન અને સાચી ભાવસમાધિ છે. જે
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy