________________
समर्थवोधिनी टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम्
-य विष्णमेसी) निकामचारी - निकामम् - अत्यर्थम् आधाकर्मिकादारादिनिमित्तं चरति-भ्रमति यः स तथा एवंभूतः अत्रसन्नपार्श्वस्थानां संयमोद्योगे विषण्णानां ': विषण्णेषी विषण्णभावमेषते सदनुष्ठानराहित्येन संसारपङ्कावसन्नो भवतीति (इत्थी सत्ते य) स्त्रीषु सक्तो गृद्धः (पुढो य वाले) पृथक् पृथक् भाषित हसितादिषु वालवद् बाळा - सदसद्विवेकविकलः (परिग्गहं चेत्र पकुच्चमाणे) परिमहं सुवर्णादि धनमन्तरेण स्त्रीप्राप्तिर्न भवतीति यथा कथञ्चित् परिग्रहप्रकर्षेण कुर्वाणः पापकर्म करोतीति ॥ ८ ॥
1
११३
1
टीका – 'आहाकडे' आधाकृतम् 'चेव' च एव साधुनिमित्तं कृत माहारादिकम् आधाकर्म इत्युव्यते तथाचैव भूतमाहारादिकम् 'निकाममीणे' निकाममीजः निकामम् - अत्यर्थ यः प्रार्थयते स निकाममीण इति कथ्यते, आधाकर्मिकभोजनाभिलाषी । तथा - 'निकामचारी - निकाममत्यर्थम् तादृशभोजनार्थ निमन्त्रणमिच्छति : स एवं भूतः । 'विसण्णमेसी' विषण्णैषी विषण्णं विषण्णभावम् एषते - इच्छति प्र यः स विषण्णैषी - संयमपरिपालने शिथिलः, पार्श्वस्थकुशीलधर्म सेवीत्यर्थः । सदनुष्ठानविषण्णतया संसारसागरपयः पङ्काश्रितो दुःखी भवतीति यावत्
आदि के विषण्णं ( शोकग्रस्त ) भाव को प्राप्त होता है, सदनुष्ठान से रहित होने के कारण संसार पंक (किचड़) में फंसता है । जो स्त्रियों में 'और उनकी बोलीया - हंसी में आसक्त होता है। तथा परिग्रह का संचय IT करता है, वह पापकर्म उपार्जन करता है ||८||
5,
टीकार्थ- - साधुओं के निमित्त बनाया हुआ आहार आदि आधाकर्मी कहलाता है । जो साधु आषाकर्मी आहार आदि की अभिलाषा करता है और ऐसे आहार आदि के लिए खूब भटकता है, निमंत्रण की इच्छा करता है, ऐसा साधु संग्रम पालन में शिथिल होता है । वह
કારક ભાવને પ્રાપ્ત થાય છે. સદનુષ્ઠાનથી રહિત હાવાના કારણે સ'સાર રૂપી કાદવમાં ફસાય છે. જેએ શ્રિયામાં તથા તેમની ખેાલીમાં આસક્ત થાય છે, તથા પરિગ્રહના સ`ચય કરે છે, તે પાપકમતુ. ઉપાર્જન કરે છે, ૫૮
ટીકા”—સાધુએને નિમિત્ત બનાવેલ આહાર વિગેરે આધાકમી કહેવાય છે, જે સાધુ આધાકી આહાર વિગેરેની ચ્છા કરે છે, અને એવા આહા૬ની બીજા પાંસે માગણી કરે છે, તથા તેવા આહાર મેળવવા ખૂબ ભટકતા રહે છે. નિમ ત્રણુી ઈચ્છા કરે છે, વે સાધુ સચમ પાલનમાં શિથિલ હૅપ
सू० १५