SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतास्त्र मूळम्-ए एसु बाले य पैकुठवमाणे, आवई कम्मसु पावएसु। अइवायओ कीरइ पावकम्मं, निउंजमाणे उकरेइ कम्म॥५॥ . छाया-एतेषु बालश्च प्रकुर्वाणः, आवय॑ते कर्मसु पापकेषु । अतिपाततः कुरुते पापकर्म, नियोजयंस्तु करोति कर्म ॥५॥ ___ अन्वयार्थः-(वाले य) बालश्च-सदसद्विवेकविकलः (एएसु) एवेपु-पड्जीवनिकायेषु (पकुचमाणे) मकुवाणः एतान् जीवान विराधयन् 'पावएमु कम्ममु. 'आई' पापकेषु कर्मसु सत्सु आवय॑ते-पीडयते दुःखभाग् भवति (अइवा यो पावकम्म) अतिपाततः-माणातिपाततः पापं कर्म-ज्ञानावरणीयादिकं कर्म कुरुते-उपार्जयति (निउंजमाणे उ कम्मं करेइ) नियोजयंस्तु भृत्यादीन् माणातिपाते घ्यापारयन् पाप कर्म करोति-संपादयत्येवेति ॥५॥ 'एएस्सु बाले य' इत्यादि । शब्दार्थ---'चाले य-बालश्च' अज्ञानी जीव 'एएप्सु-एतेषु' पूर्वोक्त 'पृथिवीकाय आदि प्राणियों को 'पकुव्वमाणे-प्रकुर्वाण:' कष्ट देता हुआ 'पावएसु कम्मसु आवद-पापकेषु कर्मसु आवय॑ते' पापकर्म में अथवा - इन पृथिवीकाय आदि योनियों में भ्रमण करता है 'अइवायओ पाव. कम्मं कीरह-अतिपाततः पापं कर्म क्रियते' जीवहिंसा करके प्राणी पापकर्म करता है 'निउंजमाणे उ कम्मं करेह-नियोजयन् तु कर्म करोति' ' तथा दूसरे के द्वारा हिंसा कराकर भी जीव पाप करता है ।५॥ अन्वयार्थ-अज्ञानी पुरुष षटूजीवनिकाय की विराधना करता हुआ पापकर्म उपार्जन करके दुःख का भागी होता है । वह प्राणातिपात 'एएसु बाले य' त्या शहा- 'बाले य-बालश्च' अज्ञानी ७५ 'एएसु-एतेषु' पसi mai प्रथ्वीय विशेष प्राणियोन पकुत्रमाणे-प्रकुर्वाण.' मताथ। 'पावएसु कम्मसु-आवट्टइ-पापकेपु कर्मसु आवर्त्यते' पा५४मा मया । पृथ्वीय विगरे योनियामा प्रभाय ४२ छ. 'अइवायी पावकम्मं कीर ई-अतिपाततः पापं कर्म जियते' पडसा री ! ५।५४ ४२ . 'निउ जमाणे . उ कम्मं करेइ-नियोजयन् तु कर्म करोति' तथा ! २१ डिसा કરાવીને પણ જીવ પાપકર્મ જ કરે છે પ અન્વયાર્થ—અજ્ઞાની પુરૂષ ષડુ જીવનિકાયની વિરાધના કરતો થકે પાપ કર્મનું ઉપાર્જન કરીને દુઃખ ભોગવવા વાળો બને છે તે પ્રાણાતિપાત કરીને
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy