SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ३ उ. २ अनुकुलोपसर्गनिरूपणम् ६७ ___ अन्वयार्थः--(भिक्खू) भिक्षुः साधुः (तं च) त च ज्ञातिसंवन्धं (परिनाय) परिज्ञाय ज्ञात्वा त्यजेत् (सव्वे संगा) सर्वेपि संगाः संबन्धाः (महासवा) महावा कर्मणामास्रवद्वाररूपा भवंति अतः (अणुत्तरं) अनुत्तरं सर्वत उत्तमं (धम्म) धर्ममहिंसादिलक्षणं (सोच।) श्रुत्वा (जीवियं) जीवितम् असंयमजीवनम् (नामिकंखेज्जा) नामिकांक्षेत् जीवनेच्छां न कुर्यादिति ॥१३॥ टीका--'भिक्खू' भिक्षुः साधुः 'तं च तं च तादृशं परिजनसंबन्धम् । 'परिनाय' परिज्ञाय=ज्ञपरिज्ञया अनर्थस्वरूपं परिज्ञाय प्रत्याख्यानपरिज्ञया त्यजेत् । यतः-'सव्वे संगा' सर्वे एव संगा आसक्तयः 'महासा' पहावाः महतां कर्मणाम् आस्रवाः द्वारभूता', उत्पादका भवन्ति कर्मणाम् , इति विमृश्याऽनुकूलस्योपः 'महासवा-महाश्रवाः' महान् कर्म के आस्रवद्वार होते हैं अतः 'अणुत्तरं--अनुत्तरम्' सर्वसे उत्तम 'धम्म-धर्मम्' अहिंसादिलक्षणवाछे धर्म को 'सोच्चा-श्रुत्वा' सुनकर 'साधुजीवियं-साधुजीवितम्' असंयम जीवन की 'नाभिकंखिज्जा नाभिकांक्षेत्' इच्छा न करे ॥१३॥ . - अन्वयार्थ-साधु उस ज्ञातिसंबंध को ज्ञ परिज्ञा से अनर्थमूलक जानकर प्रत्याख्यान प्रतिज्ञा से उनका त्याग करें, क्योंकि ये सभी सम्बन्ध कर्म के आश्रयद्वाररूप होते हैं अतः सर्वे से उत्तम अहिंसादि लक्षणवाले धर्म को सुनकर साधु असंयमी जीवन की इच्छा न करें ॥१३॥ टीकार्थ--साधु स्व जन सम्बन्ध को ज्ञपरिज्ञा ले अनर्थ का कारण जान कर प्रत्याख्यान परिज्ञा से उसका त्याग कर दे । क्योंकि समस्त संग:महान् आश्रव का कारण है-कर्मों के बन्ध का कारण है। इस भना भासप वा२ ३५ छ, मत: 'गुत्तरं-अनुत्तरम्' माथी उत्तम 'धम्म -धर्म' महिमा परे पक्षपात धमन साच्चा-श्रुत्वा' सालजीने साधु 'जीवियं -जीवितम्' २१सयम पननी 'नाभिकखिज्जा-नाभिकांक्षेत् ५२छन ४२.१३॥ ' સૂવા–સાધુ એ જ્ઞાતિસંબંધને પરિણાથી અનર્થનું મૂળ સમજીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે કેમ કે આ બધા જ સંબંધો કમરના આસ્રવ દ્વાર રૂપ હોય છે. તેથી બધાથી શ્રેષ્ઠ અહિઆદિલક્ષણવાળા ધર્મને સાંભળીને સાધુ અસંયમી જીવન ધારણ કરવા ન ઈચ્છે છે૧કા ટીકાઈ–સાધુએ શપરિજ્ઞાથી એવું સમજવું જોઈએ કે સ્વજનેના સંસર્ગ અનર્થનું કારણ છે. તેને અનર્થનું કારણ સમજીને તેણે પ્રત્યાખ્યાન પરિજ્ઞા - વડે તેનો ત્યાગ કર જોઈએ કારણ કે સમસ્ત સંગ મહાન આનું કારણ
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy