________________
समार्थबोधिनी टीका प्र. थु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम्
छाया - स्टोकाहारः स्तोकमणिस्थ, यो भवति स्तोकनिद्रश्च । स्तोकोपधिकोपकरणः, तस्मै खलु देवा अपि प्रणमन्ति ॥
७११
'सुन्नए' सुवतः - सुष्ठु महान्नतपालको मुनिः 'अपं' अल्पमेव ' भासेज्जा' भाषेत-अल्पं हितं सत्यं च वदेत् न वहु वदेदितिभावः । 'खंते' क्षान्तः - क्रोधादीनामुपशमात् क्षान्तिप्रधानो भवेत् । तथा-' अभिनिव्बुडे' अभिनिर्वृतः - लोभमानमायादीनामान्तरशत्रूणां जयकरणात्, उपशान्तो भवेत् । तथा - 'दंते' दान्तः जितेन्द्रियो भवेत् । एवम् 'वीतगिद्धी' वीतगृद्धिः, बीता- विगता गृद्धिःअमिकाइक्षा यस्य स वीतगृद्धि :- आशंसा दोषरहितः 'सदा जए' सदा यतेत सदासर्वकालमेव यतेत- संयमानुष्ठाने यत्नं कुर्यात् साधुभिः संयमयात्रा निर्वाहार्थ मल्प
1
,
'
जो अल्पाहारी, अल्पभाषी, अल्पनिद्रालु, अल्पउपधिमान् और अल्प उपकरणवान् होता है, देवता भी उसको नमस्कार करते हैं ।
हे सुत्र | (सुन्दर व्रत वाले शिष्य) अल्प, हितकर और सत्य ही बोलो अधिक नहीं । क्रोध, मान, माया, लोभ आदि आन्तरिक शत्रुओं को जीत कर उपशान्त होओ, जितेन्द्रिय बनो ।
जिसके कषायों का उच्छेद (विनाश) नहीं हुआ, जिस का मन • वशीभूत नहीं हुआ और इन्द्रियों का गोपन नहीं हुआ, उसकी दीक्षा आजीविका का साधन मात्र है ॥ १ ॥
इसी प्रकार साधु गृद्धि से रहित हो और कामवासना से रहित । इस प्रकार वह सर्वदा ही संयम के अनुष्ठान में संलग्न बना रहे ।
વાળા, અલ્પ ખેલનાર, અલ્પ નિદ્રા લેનાર અલ્પ ઉપધિવાળા તથા અલ્પ ઉપકરણવાળા હાય છે, તેવા પુરૂષને દેવે પશુ નમસ્કાર કરે છે.
હું સુવ્રત ! (સુંદર વ્રતવાળા શિષ્ય) અલ્પ, હિતકર અને સત્યજ મેલે વધારે પડતુ નહી. ક્રોધ વિગેરે કષાયેાને ઉપશાંત કરીને ક્ષમાશીલ મના लोध, भान, भाया, बोल विगेरे आंतरि४ शत्रुभाने तीने उपशान्त भने, જીતેન્દ્રિય મના જેએના કષાયેાના ઉચ્છેદ (નાશ) થયેલ નથી જેએનું મન વશ થયેલ નથી. અને ઇન્દ્રિયેતુ' ગેાપન થયેલ નથી તેએ.ની દીક્ષા કેવળ આજીવિકાના સાધન માત્ર જ છે ૫૫
આજ પ્રમાણે ગૃદ્ધિ (આસક્તિ)થી રહિત થવુ. રહિત ખનવું. અને એજ પ્રમાણે હંમેશાં જ સયમના शीच मनडु:
તથા કામવાસનાથી અનુષ્ઠાનમાં પ્રવૃત્ત