________________
७०६
सूत्रकृतागसूत्रे
. अन्वयार्थः -- (तेसिं त्रितवो ण सुद्धो) तेपां तपोऽपि न शृद्धम् (जे महाकुला निक्खता) ये महाकुलाः - इक्ष्वाक्क दिकुलोत्पन्नाः प्रव्रज्यामादाय निष्क्रान्ताः 'लोकसत्कारार्थं तपः कुर्वन्ति (जन्नेवन्ने बियाणंति) यत नैव अन्ये विजानन्ति क्रियमाणमपि तो नान्ये जानन्ति तत् तथाभूतमात्मार्थिनो विधेयम् (न सि लोगं पवेज्जए) न श्लोकम् आत्मश्लाघां नैव प्रवेदयेत् प्रकाशयेदिति ||२४||
टीका - - ' तेर्सि वि' तेषामपि 'तो' तपः संयमानुष्ठानं च 'पण सुद्धो ' न शुद्धम् - न पवित्रम् 'जे य' ये च 'महाकुला' महाकुलाः - लोके प्रसिद्धा इक्ष्वा कुप्रभृतिकुले समुत्पन्नाः तेषामपि तपः सत्काराद्यर्थे वा सम्यक् प्रकीर्तितम् | 'जन्ने बन्ने वियाति' यत् क्रियमाणं तपः 'नेवन्ने' नैवान्ये दानश्रद्धावन्तोऽपरे न 'चियाणंति' विजानन्ति तथा श्रेयोऽर्थिभिः कर्त्तव्यम् 'न सिलोगं' श्लोकं - 'करना चाहिये 'न सिलोगं पवेज्जए-न श्लोकम् प्रवेदयति' तथा तपस्वियों को अपनी प्रशंसा भी न करनी चाहिये ||२४||
-
अन्वयार्थ- - उनका तप शुद्ध नहीं है जो इक्ष्वाकु आदि बड़े कुलों में जन्म लेकर, दीक्षित हो कर निकले हैं किन्तु लोक सत्कार के लिए तप करते हैं । अतएव खाधु को ऐसा तप करना चाहिए कि दूसरों को उसका पता ही न चले अर्थात् जिसमें इस लोक और परलोक की आशंसा (वांछा न हो, उसे अपनी प्रशंसा भी नहीं करनी चाहिए |२४|
टीकार्थ -- जो लोकप्रसिद्ध इक्ष्वाकु आदि महाकुलों में उत्पन्न हुए हैं और प्रव्रज्या अंगीकार करके गृहत्यागी बने हैं किन्तु लौकिक सत्कार सन्मान पाने की कामना से प्रेरित हो कर तप करते हैं, उनका भी तप त्रिशुद्ध नहीं है । आत्मकल्याण के अभिलाषी को ऐसा तप करना
ते प्रमाणे आत्मार्थि से तय १२ लेहये. 'न सिलेोग' पवेब्जए -न श्लोकम् प्रवेदयति' तथा तपस्विमे पोतानी प्रशंसा ४२त्री न लेभे ॥२४॥
અન્નયા —જેએ ઈક્ષ્વાકુ વગેરે પ્રસિદ્ધ વશમાં જન્મ લઈને દીક્ષિત -થઈને નીકળ્યા છે, પરંતુ લેાકના સત્કાર માટે તપ કરે છે, તેનુ તપ શુદ્ધ નથી. એથી કરીને સાધુએ એવુ' તપ કવુ. જૈઇએ કે-ખીજાઓને તેની જાણુ જ ન થાય, અર્થાત્ જેમાં આ લેાક અને પરલેાકની આશ’સા (ઈચ્છા) ન હોય, તેણે પેાતાની પ્રશંસા પણ કરવી ન જોઈએ. ૫૨૪૫
ટીકા—જેએ લેાક પ્રસિદ્ધ ઈક્ષ્વાકુ વગેરે મહાકુળામાં ઉત્પન્ન થયા ડાય છે, અને પ્રત્રજ્યા સ્વીકારીને ગૃહના ત્યાગ કરવાવાળા અન્યા હાય છે, પરંતુ લૌકિક સત્કાર અને સન્માન મેળવવાની ઇચ્છાથી પ્રેર ઇને તપ કરે છે, તેઓનુ તપ પણ શુદ્ધ હેતુ નથી. આત્મકલ્યાણુને ઇચ્છનારાઓએ એવું