________________
सूत्रकृताङ्गसूत्रे
अन्वयार्थ . --- (जे य) ये च (बुद्ध) बुद्धाः - स्वयं बुद्धा, बुद्धबोधिता वा ( महाभागा ) महाभागाः - महापूजनीयाः (वीरा) वीराः कर्मविदारणसमर्थाः ( संमत्त सिणो ) सम्यक्त्वदर्शिनः - परमार्थतस्त्रवेदिनः (तेर्सि परवकतं) तेषां पराक्रान्तमुद्योगः (सुद्धं) शुद्धमवदातं कर्मबन्धं प्रति (सव्वसो अफलं होइ) सर्वशः - सर्वथैव अफलं भवति पापफलजनकाभावात् तत् निरनुबन्धनिर्जरार्थमेव भवतीति भावः ॥ २३ ॥
टीका -- 'जे य' ये केचन महापुरुषाः 'बुद्धा' बुद्धा: - संबुद्धा | परोपदेशमन्तरेणैव पदार्थपरमार्थज्ञानवन्तः तीर्थकराः । यद्वा-बुद्धबोधित गणधरादयः, 'महाभागा ' महाभागाः - महासत्करणीयाः । ' वीराः - कर्मणां विनाशने सदा साम
वन्तो ज्ञानादिभिर्गुणैर्वा सदा शोभमानाः । 'समत्तदक्षिणो' सम्यक्त्वदर्शिनःयथावस्थितपदार्थज्ञानवन्तः । ' तेर्सि' तेषां - जगन्माननीयानां यत् 'परक्कं पराक्रान्तम्-तपःसंयमाद्यनुष्ठानं तत् 'सुद्धं' शुद्धं विशुद्धं निर्मलं - कषायादिदोष
७०४
-
4
अन्वयार्थ - जो स्वयं बुद्ध हैं अथवा बुद्धबोधित हैं, महाभाग पूजनीय हैं, वीर अर्थात् कर्मविदारण में समर्थ हैं और सम्यक्त्वदर्शी परमार्थ के ज्ञाता हैं, उनका पराक्रम सर्वथा धर्मबन्धन रूप फल से रहित होना है - निर्जरा का ही कारण होता है ||२३||
टीकार्थ - - जो महापुरुष दूसरे के उपदेश के विना स्वयं हीं बोध को प्राप्त कर परमार्थ को जानने वाले हैं, जैसे तीर्थकर, अथवा जिन्होंने दुसरे ज्ञानियों से ज्ञान प्राप्त किया है, जैसे गणधर आदि तथा जो महान सत्करणीय हैं, जो कर्मों को नष्ट करने के सामर्थ्य से युक्त हैं, या ज्ञानादि गुणों से विभूषित हैं, जो पदार्थों के यथार्थ स्वरूप को जानते हैं, उनका पराक्रम अर्थात् तप, अध्ययन, यम, नियम आदि અન્વયા —જેએ સ્વય બુદ્ધ છે. અથવા યુદ્ધ ખેષિત છે. મહાભાગ પૂજનીય છે, વીર અર્થાત્ કના વિદ્યારણમાં સમ છે. અને સમ્યક્ત્વદર્શી પરમાર્થને જાણવાવાળા છે, તેનું પરાક્રમ સથા કમ બધ રૂપ ફળ વિનાનુ ડાય છે–અર્થાત નિર્જરાના કારણું રૂપ જ હાય છે. ાથા
ટીકા--જે મહા પુરૂષા ખીજાના ઉપદેશ વિના પાતેજ મેધ પ્રાપ્ત કરીને પરમાને જાગૃવવાળા છે, જેમકે તીર્થંકર, અથવા જેએએ ખીજા જ્ઞાનીયા પાસેથી જ્ઞાન પ્રાપ્ત કરેલ છે, જેમકે ગણુધર, વિગેરે તથા જે મહાન સત્કાર કરવાને ચેગ્ય હોય છે, જેએ કર્મીને નાશ કરવાવાળા સામ'થી યુક્ત છે, અથવા જ્ઞાન વિગેરે શુભેાથી યુક્ત હોય છે, જેઓ પટ્ટાના यथार्थ (वास्तविक ) वने ये हे, तेखानु राम अर्थात् तय, अध्य